SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १७८ दीघनिकायो-२ इच्छा विविच्छा परहेठना च, लोभो च दोसो च मदो च मोहो । । एतेसु युत्ता अनिरामगन्धा, आपायिका निवुतब्रह्मलोकाति । । 'यथा खो अहं भोतो आमगन्धे भासमानस्स आजानामि । ते न सुनिम्मदया अगारं अज्झावसता । पब्बजिस्सामहं भो, अगारस्मा अनगारियन्ति । यस्सदानि भवं गोविन्दो कालं मञ्ञती 'ति । रेणुराजआमन्तना ३२१. 'अथ खो, भो, महागोविन्दो ब्राह्मणो येन रेणु राजा तेनुपसङ्कमि; उपसङ्कमित्वा रेणुं राजानं एतदवोच - अञ्ञ दानि भवं पुरोहितं परियेसतु, यो भो रज्जं अनुसासिस्सति । इच्छामहं भो, अगारस्मा अनगारियं पब्बजितुं । यथा खो पन मे सुतं ब्रह्म॒नो आमगन्धे भासमानस्स, ते न सुनिम्मदया अगारं अज्झावसता । पब्बजिस्सामहं, भो, अगारस्मा अनगारिय 'न्ति । आमन्तयामि राजानं, रेणुं भूमिपतिं अहं । त्वं पजानस्सु रज्जेन, नाहं पोरोहिच्चे रमे ।। सचे ते ऊनं कामेहि, अहं परिपूरयामि ते । यो तं हिंसति वारेमि, भूमिसेनापति अहं । तुवं पिता अहं पुत्तो, मा नो गोविन्द पाजहि । । Jain Education International नमत्थि ऊनं कामेहि, हिंसिता न विज्जति । अमनुस्सवचो सुत्वा तस्माहं न गहे रमे ।। अमनुस्सो कथंवण्णो, किं ते अत्थं अभासथ । यञ्च सुत्वा जहासि नो, गेहे अम्हे च केवली ।। (२.६.३२१-३२१) 178 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy