SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (२.६.३२०-३२०) ६. महागोविन्दसुत्तं १७७ 'पुच्छामि ब्रह्मानं सनङ्कुमारं, ___ कजी अकोिं परवेदियेसु । कत्थट्ठितो किम्हि च सिक्खमानो, पप्पोति मच्चो अमतं ब्रह्मलोक'न्ति । । 'हित्वा ममत्तं मनुजेसु ब्रह्मे, ____ एकोदिभूतो करुणेधिमुत्तो । निरामगन्धो विरतो मेथुनस्मा, एत्थट्ठितो एत्थ च सिक्खमानो ।। पप्पोति मच्चो अमतं ब्रह्मलोक'न्ति ।। ३२०. 'हित्वा ममत्त'न्ति अहं भोतो आजानामि । इधेकच्चो अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय अप्पं वा जातिपरिव पहाय महन्तं वा आतिपरिवर्ल्ड पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजति, 'इति हित्वा ममत्त'न्ति अहं भोतो आजानामि । “एकोदिभूतो ति अहं भोतो आजानामि । इधेकच्चो विवित्तं सेनासनं भजति अरनं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुर्ज, ‘इति एकोदिभूतो'ति अहं भोतो आजानामि । 'करुणेधिमुत्तो'ति अहं भोतो आजानामि । इधेकच्चो करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं | इति उद्धमधोतिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति । ‘इति करुणेधिमुत्तो'ति अहं भोतो आजानामि । आमगन्धे च खो अहं भोतो भासमानस्स न आजानामि । के आमगन्धा मनुजेसु ब्रह्मे, एते अविद्वा इध ब्रूहि धीर । केनावटा वाति पजा कुरुतु, __आपायिका निवुतब्रह्मलोकाति ।। कोधो मोसवज्जं निकति च दुब्भो, कदरियता अतिमानो उसूया । 177 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy