SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७६ दीघनिकायो-२ (२.६.३१८-३१९) ब्रह्मना साकच्छा ३१८. 'अथ खो, भो, ब्रह्मा सनमारो महागोविन्दस्स ब्राह्मणस्स चेतसा चेतोपरिवितक्कमञाय सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिजेय्य; एवमेव ब्रह्मलोके अन्तरहितो महागोविन्दस्स ब्राह्मणस्स सम्मुखे पातुरहोसि । अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स अहुदेव भयं अहु छम्भितत्तं अहु लोमहंसो यथा तं अदिठ्ठपुब्बं रूपं दिस्वा । अथ खो, भो, महागोविन्दो ब्राह्मणो भीतो संविग्गो लोमहट्ठजातो ब्रह्मानं सनकुमारं गाथाय अज्झभासि - 'वण्णवा यसवा सिरिमा, को न त्वमसि मारिस | अजानन्ता तं पुच्छाम, कथं जानेमु तं मयन्ति ।। मं वे कुमारं जानन्ति, ब्रह्मलोके सनन्तनं । सब्बे जानन्ति मं देवा, एवं गोविन्द जानहि ।। आसनं उदकं पज्जं, मधुसाकञ्च ब्रह्मनो । अग्घे भवन्तं पुच्छाम, अग्धं कुरुतु नो भवं ।। पटिग्गण्हाम ते अग्छ, यं त्वं गोविन्द भाससि | दिठ्ठधम्महितत्थाय, सम्पराय सुखाय च । कतावकासो पुच्छस्सु, यं किञ्चि अभिपत्थित'न्ति ।। ३१९. 'अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स एतदहोसि - कतावकासो खोम्हि ब्रह्मना सनङ्घमारेन । किं नु खो अहं ब्रह्मानं सनकुमारं पुच्छेय्यं दिठ्ठधम्मिकं वा अत्थं सम्परायिकं वाति ? अथ खो, भो, महागोविन्दस्स ब्राह्मणस्स एतदहोसि - कुसलो खो अहं दिट्ठधम्मिकानं अत्थानं, अजेपि मं दिट्ठधम्मिकं अत्थं पुच्छन्ति । यनूनाहं ब्रह्मानं सनमारं सम्परायिक व अत्थं पुच्छेय्यन्ति । अथ खो, भो, महागोविन्दो ब्राह्मणो ब्रह्मानं सनङ्कुमारं गाथाय अज्झभासि - 176 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy