SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६० दीघनिकायो-२ (२.५.२९१-२९१) भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सत्त समाधिपरिक्खारा सम्मासमाधिस्स परिभावनाय सम्मासमाधिस्स पारिपूरिया । कतमे सत्त ? सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति । या खो, भो, इमेहि सत्तहङ्गेहि चित्तस्स एकग्गता परिक्खता । अयं वुच्चति, भो, अरियो सम्मासमाधि सउपनिसो इतिपि सपरिक्खारो इतिपि । सम्मादिट्ठिस्स भो, सम्मासङ्कप्पो पहोति, सम्मासङ्कप्पस्स सम्मावाचा पहोति, सम्मावाचस्स सम्माकम्मन्तो पहोति । सम्माकम्मन्तस्स सम्माआजीवो पहोति, सम्माआजीवस्स सम्मावायामो पहोति, सम्मावायामस्स सम्मासति पहोति, सम्मासतिस्स सम्मासमाधि पहोति, सम्मासमाधिस्स सम्माजाणं पहोति, सम्मााणस्स सम्माविमुत्ति पहोति । यहि तं, भो, सम्मा वदमानो वदेय्य -- 'स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विहि अपारुता अमतस्स द्वारा'ति इदमेव तं सम्मा वदमानो वदेय्य । स्वाक्खातो हि, भो, भगवता धम्मो सन्दिट्ठिको, अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विहि अपारुता अमतस्स द्वारा। “ये हि केचि, भो, बुद्धे अवेच्चप्पसादेन समन्नागता, धम्मे अवेच्चप्पसादेन समन्नागता, सङ्घ अवेच्चप्पसादेन समन्नागता, अरियकन्तेहि सीलेहि समन्नागता, ये चिमे ओपपातिका धम्मविनीता सातिरेकानि चतुवीसतिसतसहस्सानि मागधका परिचारका अब्भतीता कालङ्कता तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा । अत्थि चेवेत्थ सकदागामिनो । अत्थायं इतरा पजा, पुजाभागाति मे मनो। सङ्खातुं नोपि सक्कोमि, मुसावादस्स ओत्तप्प''न्ति ।। २९१. “इममत्थं, भन्ते, ब्रह्मा सनकुमारो भासित्थ, इममत्थं, भन्ते, ब्रह्मनो सनकुमारस्स भासतो वेस्सवणस्स महाराजस्स एवं चेतसो परिवितक्को उदपादि'अच्छरियं वत भो, अब्भुतं वत भो, एवरूपोपि नाम उळारो सत्था भविस्सति, एवरूपं उळारं धम्मक्खानं, एवरूपा उळारा विसेसाधिगमा पञायिस्सन्ती'ति । अथ, भन्ते, ब्रह्मा सनकुमारो वेस्सवणस्स महाराजस्स चेतसा चेतोपरिवितक्कमञाय वेस्सवणं महाराजानं एतदवोच - 'तं किं मञति भवं वेस्सवणो महाराजा अतीतम्पि अद्धानं एवरूपो उळारो सत्था अहोसि, एवरूपं उळारं धम्मक्खानं, एवरूपा उळारा विसेसाधिगमा पञायिंसु । 160 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy