SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ (२.५.२९२-२९२) ५. जनवसभसुत्तं १६१ अनागतम्पि अद्धानं एवरूपो उळारो सत्था भविस्सति, एवरूपं उळारं धम्मक्खानं, एवरूपा उळारा विसेसाधिगमा पञायिस्सन्ती' "ति । २९२. "इममत्थं, भन्ते, ब्रह्मा सनङ्कुमारो देवानं तावतिंसानं अभासि, इममत्थं वेस्सवणो महाराजा ब्रह्मनो सनङ्कुमारस्स देवानं तावतिंसानं भासतो सम्मुखा सुतं सम्मुखा पटिग्गहितं सयं परिसायं आरोचेसि" | इममत्थं जनवसभो यक्खो वेस्सवणस्स महाराजस्स सयं परिसायं भासतो सम्मुखा सुतं सम्मुखा पटिग्गहितं भगवतो आरोचेसि । इममत्थं भगवा जनवसभस्स यक्खस्स सम्मुखा सुत्वा सम्मुखा पटिग्गहेत्वा सामञ्च अभिज्ञाय आयस्मतो आनन्दस्स आरोचेसि. इममत्थमायस्मा आनन्दो भगवतो सम्मखा सत्वा सम्मखा पटिग्गहेत्वा आरोचेसि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं । तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजनं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितन्ति । जनवसभसुत्तं निहितं पञ्चमं । 161 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy