SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ (२.५.२८९-२९०) ५. जनवसभसुत्तं १५९ जायेथ, एवमेव खो, भो, अविज्जाविरागा विज्जुप्पादा उप्पज्जति सुखं, सुखा भिय्यो सोमनस्सं । अयं खो, भो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन ततियो ओकासाधिगमो अनुबुद्धो सुखस्साधिगमाय । इमे खो, भो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन तयो ओकासाधिगमा अनुबुद्धा सुखस्साधिगमाया'"ति | "इममत्थं, भन्ते, ब्रह्मा सनकुमारो भासित्थ, इममत्थं, भन्ते, ब्रह्मा सनकुमारो भासित्वा देवे तावतिंसे आमन्तेसि चतुसतिपट्टानं २८९. "तं किं मञ्जन्ति, भोन्तो देवा तावतिंसा, याव सुपञत्ता चिमे तेन भगवता जानता पस्सता अरहता सम्मासम्बद्धेन चत्तारो सतिपट्टाना पञ्जत्ता कसलस्साधिगमाय। कतमे चत्तारो? इध, भो, भिक्खु अज्झत्तं काये कायानुपस्सी विरहति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। अज्झत्तं काये कायानपस्सी विहरन्तो तत्थ सम्मा समाधियति. सम्मा विष्पसीदति। सो तत्थ सम्मा समाहितो सम्मा विप्पसनो बहिद्धा परकाये आणदस्सनं अभिनिब्बत्तेति। अज्झत्तं वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। अज्झत्तं वेदनासु वेदनानुपस्सी विहरन्तो तत्थ सम्मा समाधियति, सम्मा विप्पसीदति। सो तत्थ सम्मा समाहितो सम्मा विपस्सनो बहिद्धा परवेटनास जाणदस्सनं अभिनिब्बत्तेति। अज्झत्तं चित्ते चित्तानपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। अज्झत्तं चित्ते चित्तानुपस्सी विहरन्तो तत्थ सम्मा समाधियति सम्मा विष्पसीदति। सो तत्थ सम्मा समाहितो सम्मा विष्पसनो बहिद्धा परचित्ते आणदस्सनं अभिनिब्बत्तेति। अज्झत्तं धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। अज्झत्तं धम्मेसु धम्मानुपस्सी विहरन्तो तत्थ सम्मा समाधियति, सम्मा विप्पसीदति । सो तत्थ सम्मा समाहितो सम्मा विप्पसनो बहिद्धा परधम्मेसु आणदस्सनं अभिनिब्बत्तेति। इमे खो, भो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो सतिपट्ठाना पञत्ता कुसलस्साधिगमाया''ति । “इममत्थं, भन्ते, ब्रह्मा सनङ्कुमारो भासित्थ । इममत्थं, भन्ते, ब्रह्मा सनङ्कुमारो भासित्वा देवे तावतिंसे आमन्तेसि - सत्त समाधिपरिक्खारा २९०. “तं किं मञ्जन्ति, भोन्तो देवा तावतिंसा, याव सुपञत्ता चिमे तेन 159 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy