SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ (२.४.२४८-२५०) ४. महासुदस्सनसुत्तं १३१ मणिरतनं २४८. “पुन चपरं, आनन्द, रञो महासुदस्सनस्स मणिरतनं पातुरहोसि । सो अहोसि मणि वेळुरियो सुभो जातिमा अटुंसो सुपरिकम्मकतो अच्छो विप्पसन्नो अनाविलो सब्बाकारसम्पन्नो। तस्स खो, पनानन्द, मणिरतनस्स आभा समन्ता योजनं फुटा अहोसि । भूतपुब्बं, आनन्द, राजा महासुदस्सनो तमेव मणिरतनं वीमंसमानो चतुरङ्गिनिं सेनं सन्नव्हित्वा मणिं धजग्गं आरोपेत्वा रत्तन्धकारतिमिसाय पायासि । ये खो पनानन्द, समन्ता गामा अहेसुं, ते तेनोभासेन कम्मन्ते पयोजेसुं दिवाति मञमाना। रञो, आनन्द, महासुदस्सनस्स एवरूपं मणिरतनं पातुरहोसि । इत्थिरतनं २४९. “पुन चपरं, आनन्द, रो महासुदस्सनस्स इत्थिरतनं पातुरहोसि अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळिका नाच्चोदाता अतिक्कन्ता मानुसिवण्णं अप्पत्ता दिब्बवण्णं । तस्स खो पनानन्द, इस्थिरतनस्स एवरूपो कायसम्फस्सो होति, सेय्यथापि नाम तूलपिचुनो वा कप्पासपिचुनो वा । तस्स खो पनानन्द, इत्थिरतनस्स सीते उण्हानि गत्तानि होन्ति, उण्हे सीतानि । तस्स खो पनानन्द, इस्थिरतनस्स कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो। तं खो पनानन्द, इस्थिरतनं रो महासुदस्सनस्स पुब्बुढायिनी अहोसि पच्छानिपातिनी किङ्कारपटिस्साविनी मनापचारिनी पियवादिनी। तं खो, पनानन्द, इत्थिरतनं राजानं महासुदस्सनं मनसापि नो अतिचरि, कुतो पन कायेन । रो, आनन्द, महासुदस्सनस्स एवरूपं इत्थिरतनं पातुरहोसि । गहपतिरतनं २५०. “पुन चपरं, आनन्द, रञो महासुदस्सनस्स गहपतिरतनं पातुरहोसि । तस्स कम्मविपाकजं दिब्बचक्खु पातुरहोसि, येन निधिं पस्सति सस्सामिकम्पि अस्सामिकम्पि । सो राजानं महासुदस्सनं उपसङ्कमित्वा एवमाह - ‘अप्पोस्सुक्को त्वं, देव, होहि, अहं ते धनेन धनकरणीयं करिस्सामी'ति । “भूतपुब्बं, आनन्द, राजा महासुदस्सनो तमेव गहपतिरतनं वीमंसमानो नावं अभिरुहित्वा मज्झे गङ्गाय नदिया सोतं ओगाहित्वा 131 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy