SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३२ दीघनिकायो-२ गहपतिरतनं एतदवोच – ' अत्थो मे, गहपति, हिरञ्ञसुवण्णेना'ति । 'तेन हि महाराज, एकं तीरं नावा उपेतू'ति । 'इधेव मे, गहपति, अत्थो हिरञ्ञसुवण्णेनाति । अथ खोतं, आनन्द, गहपतिरतनं उभोहि हत्थेहि उदकं ओमसित्वा पूरं हिरञ्ञसुवण्णस्स कुम्भिं उद्धरित्वा राजानं महासुदस्सनं एतदवोच- 'अलमेत्तावता, महाराज; कतमेत्तावता महाराज पूजितमेत्तावता महाराजा'ति ? राजा महासुदस्सनो एवमाह - 'अलमेत्तावता गहपति; कतमेत्तावता गहपति; पूजितमेत्तावता गहपती 'ति । रञ्ञो, महासुदस्सनस्स एवरूपं गहपतिरतनं पातुरहोसि | आनन्द, परिणायकरतनं २५१. “पुन चपरं, आनन्द, रज्ञो महासुदस्सनस्स परिणायकरतनं पातुर होसि पण्डितो वियत्तो मेधावी पटिबलो राजानं महासुदस्सनं उपयापेतब्बं उपयापेतुं, अपयापेतब्बं अपयापेतुं, ठपेतब्बं ठपेतुं । सो राजानं महासुदस्सनं उपसङ्कमित्वा एवमाह 'अप्पोस्सुक्को त्वं, देव, होहि, अहमनुसासिस्सामी 'ति । रञ्ञो, आनन्द, महासुदस्सनस्स एवरूपं परिणायकरतनं पातुरहोसि । "राजा, आनन्द, महासुदस्सनो इमेहि सत्तहि रतनेहि समन्नागतो अहोसि । चतुइद्धिसमन्नागतो २५२. राजा, आनन्द, महासुदस्सनो चतूहि इद्धीहि समन्नागतो अहोसि । कहि चतूहि इद्धीहि ? इधानन्द, राजा महासुदस्सनो अभिरूपो अहोसि दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो अतिविय अञेहि मनुस्सेहि । राजा, आनन्द, महासुदस्सनो इमाय पठमाय इद्धिया समन्नागतो अहोसि । Jain Education International (२.४.२५१-२५२) “पुन चपरं, आनन्द, राजा महासुदस्सनो दीघायुको अहोसि चिरट्ठितिको अतिवि अहि मनुस्सेहि । राजा, आनन्द, महासुदस्सनो इमाय दुतियाय इद्धिया समन्नागतो अहोसि । 132 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy