SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १३० दीघनिकायो-२ (२.४.२४५-२४७) पातब्बं, यथाभुत्तञ्च भुञ्जथा'ति । ये खो पनानन्द, उत्तराय दिसाय पटिराजानो, ते रो महासुदस्सनस्स अनुयन्ता अहेसुं। २४५. “अथ खो तं, आनन्द, चक्करतनं समुद्दपरियन्तं पथविं अभिविजिनित्वा कुसावतिं राजधानिं पच्चागन्त्वा रो महासुदस्सनस्स अन्तेपुरद्वारे अत्थकरणपमुखे अक्खाहतं मझे अट्ठासि रो महासुदस्सनस्स अन्तेपुरं उपसोभयमानं । रञो, आनन्द, महासुदस्सनस्स एवरूपं चक्करतनं पातुरहोसि । हत्थिरतनं २४६. “पुन चपरं, आनन्द, रञो महासुदस्सनस्स हस्थिरतनं पातुरहोसि सब्बसेतो सत्तप्पतिट्ठो इद्धिमा वेहासङ्गमो उपोसथो नाम नागराजा । तं दिस्वा रो महासुदस्सनस्स चित्तं पसीदि - ‘भद्दकं वत भो हथियानं, सचे दमथं उपेय्या'ति । अथ खो तं आनन्द, हत्थिरतनं - सेय्यथापि नाम गन्धहत्थाजानियो दीघरत्तं सुपरिदन्तो, एवमेव दमथं उपगच्छि । भूतपूब्बं, आनन्द, राजा महासुदस्सनो तमेव हत्थिरतनं वीमंसमानो पब्बण्हसमयं अभिरुहित्वा समुद्दपरियन्तं पथविं अनुयायित्वा कुसावतिं राजधानि पच्चागन्त्वा पातरासमकासि । रञो, आनन्द, महासुदस्सनस्स एवरूपं हत्थिरतनं पातुरहोसि । अस्सरतनं २४७. “पुन चपरं, आनन्द, रो महासुदस्सनस्स अस्सरतनं पातुरहोसि सब्बसेतो काळसीसो मुञ्जकेसो इद्धिमा वेहासङ्गमो वलाहको नाम अस्सराजा । तं दिस्वा रञो महासुदस्सनस्स चित्तं पसीदि - ‘भद्दकं वत भो अस्सयानं सचे दमथं उपेय्या'ति । अथ खो तं, आनन्द, अस्सरतनं सेय्यथापि नाम भद्दो अस्साजानियो दीघरत्तं सुपरिदन्तो, एवमेव दमथं उपगच्छि । भूतपुब्बं, आनन्द, राजा महासुदस्सनो तमेव अस्सरतनं वीमंसमानो पुब्बण्हसमयं अभिरुहित्वा समुद्दपरियन्तं पथविं अनुयायित्वा कुसावतिं राजधानि पच्चागन्त्वा पातरासमकासि । रञो, आनन्द, महासुदस्सनस्स एवरूपं अस्सरतनं पातुरहोसि । 130 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy