SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २२६ दीघनिकायो-१ (१.१३.५५७-५५८) तथा चतुत्थं । इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति । ____ “सेय्यथापि, वासेट्ठ, बलवा सङ्घधमो अप्पकसिरेनेव चतुद्दिसा विज्ञापेय्य; एवमेव खो, वासेट्ट, एवं भाविताय मेत्ताय चेतोविमुत्तिया यं पमाणकतं कम्मं न तं तत्रावसिस्सति, न तं तत्रावतिठ्ठति । अयम्पि खो, वासेठ्ठ, ब्रह्मानं सहब्यताय मग्गो। ___ "पुन चपरं, वासेट्ठ, भिक्खु करुणासहगतेन चेतसा...पे०... मुदितासहगतेन चेतसा...पे०... उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति । तथा दुतियं । तथा ततियं । तथा चतुत्थं । इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति । __“सेय्यथापि, वासेठ्ठ, बलवा सङ्घधमो अप्पकसिरेनेव चतुद्दिसा विज्ञापेय्य । एवमेव खो, वासेठ्ठ, एवं भाविताय उपेक्खाय चेतोविमुत्तिया यं पमाणकतं कम्मं न तं तत्रावसिस्सति, न तं तत्रावतिठ्ठति । अयं खो, वासेट्ठ, ब्रह्मानं सहब्यताय मग्गो । ५५७. "तं किं मञ्जसि, वासेट्ट, एवंविहारी भिक्खु सपरिग्गहो वा अपरिग्गहो वा"ति ? “अपरिग्गहो, भो गोतम"। "सवेरचित्तो वा अवेरचित्तो वा"ति? “अवेरचित्तो, भो गोतम"। "सब्यापज्जचित्तो वा अब्यापज्जचित्तो वा"ति? “अब्यापज्जचित्तो, भो गोतम"। "संकिलिट्ठचित्तो वा असंकिलिट्ठचित्तो वा"ति? "असंकिलिङ्कचित्तो, भो गोतम"। "वसवत्ती वा अवसवत्ती वा"ति ? "वसवत्ती, भो गोतम"। “इति किर, वासेठ्ठ, अपरिग्गहो भिक्खु, अपरिग्गहो ब्रह्मा । अपि नु खो अपरिग्गहस्स भिक्खुनो अपरिग्गहेन ब्रह्मना सद्धिं संसन्दति समेती''ति ? “एवं, भो गोतम'' | “साधु, वासे?, सो वत वासेठ्ठ अपरिग्गहो भिक्खु कायस्स भेदा परं मरणा अपरिग्गहस्स ब्रह्मनो सहब्यूपगो भविस्सती"ति, ठानमेतं विज्जति । ५५८. “इति किर, वासेट्ठ, अवेरचित्तो भिक्खु, अवेरचित्तो ब्रह्मा...पे०... अब्यापज्जचित्तो भिक्खु, अब्यापज्जचित्तो ब्रह्मा... असंकिलिट्ठचित्तो भिक्खु, 226 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy