SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ (१.१३.५५९-५५९) १३. तेविज्जसुत्तं २२७ असंकिलिट्ठचित्तो ब्रह्मा... वसवत्ती भिक्खु, वसवत्ती ब्रह्मा, अपि नु खो वसवत्तिस्स भिक्खुनो वसवत्तिना ब्रह्मना सद्धिं संसन्दति समेती''ति ? “एवं, भो गोतम'। “साधु, वासेट्ठ, सो वत, वासेट्ठ, वसवत्ती भिक्खु कायस्स भेदा परं मरणा वसवत्तिस्स ब्रह्मनो सहब्यूपगो भविस्सतीति, ठानमेतं विज्जती''ति । ५५९. एवं वुत्ते, वासेट्ठभारद्वाजा माणवा भगवन्तं एतदवोचुं- “अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम ! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य 'चक्खुमन्तो रूपानि दक्खन्ती'ति । एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एते मयं भवन्तं गोतमं सरणं गच्छाम, धम्मञ्च भिक्खुसङ्घञ्च । उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेते सरणं गते''ति । तेविज्जसुत्तं निहितं तेरसमं। सीलक्खन्धवग्गो निद्वितो। तस्सुद्दानं ब्रह्मासामञ्जअम्बठ्ठ, सोणकूटमहालिजालिनी। सीहपोट्टपादसुभो केवट्टो, लोहिच्चतेविज्जा तेरसाति। सीलक्खन्धवग्गपाळि निहिता। 227 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy