SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ (१.१३.५५५-५५६) १३. तेविज्जसुत्तं २२५ पुरिसस्स मनसाकटे जातसंवद्धस्स मनसाकटस्स मग्गं पुट्ठस्स दन्धायितत्तं वा वित्थायितत्तं वा''ति ? “नो हिदं, भो गोतम" | "तं किस्स हेतु" ? “अमु हि, भो गोतम, पुरिसो मनसाकटे जातसंवद्धो, तस्स सब्बानेव मनसाकटस्स मग्गानि सुविदितानी''ति । “सिया खो, वासेट्ट, तस्स पुरिसस्स मनसाकटे जातसंवद्धस्स मनसाकटस्स मग्गं पुट्ठस्स दन्धायितत्तं वा वित्थायितत्तं वा, न त्वेव तथागतस्स ब्रह्मलोके वा ब्रह्मलोकगामिनिया वा पटिपदाय पुट्ठस्स दन्धायितत्तं वा वित्थायितत्तं वा। ब्रह्मानं चाहं, वासेट्ट, पजानामि ब्रह्मलोकञ्च ब्रह्मलोकगामिनिञ्च पटिपदं, यथा पटिपन्नो च ब्रह्मलोकं उपपन्नो, तञ्च पजानामी''ति । ५५५. एवं वुत्ते, वासेट्ठो माणवो भगवन्तं एतदवोच – “सुतं मेतं, भो गोतम, समणो गोतमो ब्रह्मानं सहब्यताय मग्गं देसेती"ति । “साधु नो भवं गोतमो ब्रह्मानं सहब्यताय मग्गं देसेतु उल्लुम्पतु भवं गोतमो ब्राह्मणिं पज"न्ति । "तेन हि, वासेट्ठ, सुणाहि; साधुकं मनसि करोहि; भासिस्सामी''ति । “एवं भो''ति खो वासेठ्ठो माणवो भगवतो पच्चस्सोसि । ब्रह्मलोकमग्गदेसना ५५६. भगवा एतदवोच- “इध, वासेठ्ठ, तथागतो लोके उप्पज्जति अरहं, सम्मासम्बुद्धो...पे०... (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्)। एवं खो, वासेट्ठ, भिक्खु सीलसम्पन्नो होति ।... "कथञ्च, वासेठ्ठ, भिक्खु सतिसम्पज न समन्नागतो होति ? इध, वासेट्ट, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिजिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। एवं खो, वासेट, भिक्खु सतिसम्पजञ्जन समन्नागतो होति ।... तस्सिमे पञ्च नीवरणे पहीने अत्तनि समनुपस्सतो पामोज्जं जायति, पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति। “सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति । तथा दुतियं । तथा ततियं । 225 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy