SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २२४ दीघनिकायो-१ (१.१३.५५१-५५४) गोतम"। "सब्यापज्जचित्ता वा अब्यापज्जचित्ता वा''ति? “सब्यापज्जचित्ता, भो गोतम'। “संकिलिट्ठचित्ता वा असंकिलिट्ठचित्ता वा''ति ? “संकिलिट्ठचित्ता, भो गोतम" | "वसवत्ती वा अवसवत्ती वा"ति ? “अवसवत्ती, भो गोतम"। ५५१. “इति किर, वासेठ्ठ, सपरिग्गहा तेविज्जा ब्राह्मणा अपरिग्गहो ब्रह्मा । अपि नु खो सपरिग्गहानं तेविज्जानं ब्राह्मणानं अपरिग्गहेन ब्रह्मना सद्धिं संसन्दति समेती''ति ? “नो हिदं, भो गोतम'। “साधु, वासेठ्ठ, ते वत, वासेट्ट, सपरिग्गहा तेविज्जा ब्राह्मणा कायस्स भेदा परं मरणा अपरिग्गहस्स ब्रह्मनो सहब्यूपगा भविस्सन्ती'ति, नेतं ठानं विज्जति । “इति किर, वासेठ्ठ, सवेरचित्ता तेविज्जा ब्राह्मणा, अवेरचित्तो ब्रह्मा...पे०... सब्यापज्जचित्ता तेविज्जा ब्राह्मणा अब्यापज्जचित्तो ब्रह्मा... संकिलिट्ठचित्ता तेविज्जा ब्राह्मणा असंकिलिट्ठचित्तो ब्रह्मा... अवसवत्ती तेविज्जा ब्राह्मणा वसवत्ती ब्रह्मा, अपि नु खो अवसवत्तीनं तेविज्जानं ब्राह्मणानं वसवत्तिना ब्रह्मना सद्धिं संसन्दति समेती"ति ? "नो हिदं, भो गोतम” । “साधु, वासेठ्ठ, ते वत, वासेट्ट, अवसवत्ती तेविज्जा ब्राह्मणा कायस्स भेदा परं मरणा वसवत्तिस्स ब्रह्मनो सहब्यूपगा भविस्सन्ती''ति, नेतं ठानं विज्जति । ५५२. “इध खो पन ते, वासेट्ट, तेविज्जा ब्राह्मणा आसीदित्वा संसीदन्ति, संसीदित्वा विसारं पापुणन्ति, सुक्खतरं मछे तरन्ति । तस्मा इदं तेविज्जानं ब्राह्मणानं तेविज्जाइरिणन्तिपि वुच्चति, तेविज्जाविवनन्तिपि वुच्चति, तेविज्जाब्यसनन्तिपि वुच्चती''ति । ५५३. एवं वुत्ते, वासेट्ठो माणवो भगवन्तं एतदवोच - "सुतं मेतं, भो गोतम, समणो गोतमो ब्रह्मानं सहब्यताय मग्गं जानातीति । "तं किं मञ्जसि, वासेठ्ठ । आसन्ने इतो मनसाकटं, न इतो दूरे मनसाकट'"न्ति ? “एवं, भो गोतम, आसन्ने इतो मनसाकटं, न इतो दूरे मनसाकट''न्ति । ५५४. “तं किं मञ्जसि, वासेट्ट, इधस्स पुरिसो मनसाकटे जातसंवद्धो। तमेनं मनसाकटतो तावदेव अवसटं मनसाकटस्स मग्गं पुच्छेय्युं । सिया नु खो, वासेट्ट, तस्स 224 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy