SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ (१.१३.५४७-५५०) १३. तेविज्जसुत्तं २२३ ५४७. “सेय्यथापि, वासे?, अयं अचिरवती नदी पूरा उदकस्स समतित्तिका काकपेय्या । अथ पुरिसो आगच्छेय्य पारस्थिको पारगवेसी पारगामी पारं तरितुकामो । सो ओरिमे तीरे ससीसं पारुपित्वा निपज्जेय्य । "तं किं मञ्जसि, वासेट्ट, अपि नु सो पुरिसो अचिरवतिया नदिया ओरिमा तीरा पारिमं तीरं गच्छेय्या'"ति ? "नो हिदं, भो गोतम" | ५४८. “एवमेव खो, वासेठ्ठ, पञ्चिमे नीवरणा अरियस्स विनये आवरणातिपि वुच्चन्ति, नीवरणातिपि वुच्चन्ति, ओनाहनातिपि वुच्चन्ति, परियोनाहनातिपि वुच्चन्ति । कतमे पञ्च ? कामच्छन्दनीवरणं, व्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं। इमे खो, वासेट, पञ्च नीवरणा अरियस्स विनये आवरणातिपि बुच्चन्ति, नीवरणातिपि बुच्चन्ति, ओनाहनातिपि बुच्चन्ति, परियोनाहनातिपि बुच्चन्ति। ५४९. “इमेहि खो, वासेट्ठ, पञ्चहि नीवरणेहि तेविज्जा ब्राह्मणा आवुटा निवुटा ओनद्धा परियोनद्धा । ते वत, वासेठ्ठ, तेविज्जा ब्राह्मणा ये धम्मा ब्राह्मणकारका ते धम्मे पहाय वत्तमाना, ये धम्मा अब्राह्मणकारका ते धम्मे समादाय वत्तमाना पञ्चहि नीवरणेहि आवुटा निवुटा ओनद्धा परियोनद्धा कायस्स भेदा परं मरणा ब्रह्मानं सहब्यूपगा भविस्सन्ती'ति, नेतं ठानं विज्जति । संसन्दनकथा ५५०. "तं किं मञ्जसि, वासेठ्ठ, किन्ति ते सुतं ब्राह्मणानं वुद्धानं महल्लकानं आचरियपाचरियानं भासमानानं. सपरिग्गहो वा ब्रह्मा अपरिग्गहो वा"ति ? “अपरिग्गहो, भो गोतम"। “सवेरचित्तो वा अवेरचित्तो वा''ति ? “अवेरचित्तो, भो गोतम' । "सब्यापज्जचित्तो वा अब्यापज्जचित्तो वा''ति? “अब्यापज्जचित्तो, भो गोतम” । “संकिलिट्ठचित्तो वा असंकिलिट्ठचित्तो वा"ति ? “असंकिलिट्ठचित्तो, भो गोतम” । "वसवत्ती वा अवसवत्ती वा''ति ? “वसवत्ती, भो गोतम" | "तं किं मसि, वासेठ्ठ, सपरिग्गहा वा तेविज्जा ब्राह्मणा अपरिग्गहा वा''ति ? “सपरिग्गहा, भो गोतम'। “सवेरचित्ता वा अवेरचित्ता वा''ति ? “सवेरचित्ता, भो 223 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy