SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ (१.१३.५२२-५२४) १३. तेविज्जसुत्तं २१५ भगवा''ति । आयाम, भो भारद्वाज, येन समणो गोतमो तेनुपसङ्कमिस्साम; उपसङ्कमित्वा एतमत्थं समणं गोतमं पुच्छिस्साम । यथा नो समणो गोतमो ब्याकरिस्सति, तथा नं धारेस्सामा''ति । “एवं, भो''ति खो भारद्वाजो माणवो वासेट्ठस्स माणवस्स पच्चस्सोसि । मग्गामग्गकथा ५२२. अथ खो वासेट्ठभारद्वाजा माणवा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु । एकमन्तं निसिन्नो खो वासेट्ठो माणवो भगवन्तं एतदवोच- "इध, भो गोतम, अम्हाकं जङ्घविहारं अनुचङ्कमन्तानं अनुविचरन्तानं मग्गामग्गे कथा उदपादि । अहं एवं वदामि'अयमेव उजुमग्गो, अयमञ्जसायनो निय्यानिको निय्याति तक्करस्स ब्रह्मसहब्यताय, य्वायं अक्खातो ब्राह्मणेन पोक्खरसातिनाति । भारद्वाजो माणवो एवमाह - 'अयमेव उजुमग्गो अयमञ्जसायनो निय्यानिको निय्याति तक्करस्स ब्रह्मसहब्यताय, वायं अक्खातो ब्राह्मणेन तारुक्खेना'ति । एत्थ, भो गोतम, अत्थेव विग्गहो, अस्थि विवादो, अत्थि नानावादो''ति ।। ५२३. “इति किर, वासेठ्ठ, त्वं एवं वदेसि - "अयमेव उजुमग्गो, अयमञ्जसायनो निय्यानिको निय्याति तक्करस्स ब्रह्मसहब्यताय, वायं अक्खातो ब्राह्मणेन पोक्खरसातिना''ति । भारद्वाजो माणवो एवमाह- “अयमेव उजुमग्गो अयमञ्जसायनो निय्यानिको निय्याति तक्करस्स ब्रह्मसहब्यताय, य्वायं अक्खातो ब्राह्मणेन तारुक्खेना"ति। अथ किस्मिं पन वो, वासेठ्ठ, विग्गहो, किस्मिं विवादो, किस्मिं नानावादो"ति ? ५२४. “मग्गामग्गे, भो गोतम । किञ्चापि, भो गोतम, ब्राह्मणा नानामग्गे पञपेन्ति, अद्धरिया ब्राह्मणा तित्तिरिया ब्राह्मणा छन्दोका ब्राह्मणा बव्हारिज्झा ब्राह्मणा, अथ खो सब्बानि तानि निय्यानिका निय्यन्ति तक्करस्स ब्रह्मसहब्यताय । “सेय्यथापि, भो गोतम, गामस्स वा निगमस्स वा अविदूरे बहूनि चेपि नानामग्गानि भवन्ति, अथ खो सब्बानि तानि गामसमोसरणानि भवन्ति; एवमेव खो, भो गोतम, किञ्चापि ब्राह्मणा नानामग्गे पञपेन्ति, अद्धरिया ब्राह्मणा तित्तिरिया 215 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy