SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २१६ दीघनिकायो-१ (१.१३.५२५-५२७) ब्राह्मणा छन्दोका ब्राह्मणा बव्हारिज्झा ब्राह्मणा, अथ खो सब्बानि तानि निय्यानिका निय्यन्ति तक्करस्स ब्रह्मसहब्यताया''ति । वासेट्ठमाणवानुयोगो ५२५. “निय्यन्तीति वासेठ्ठ वदेसि" ? “निय्यन्तीति, भो गोतम, वदामि' | “निय्यन्तीति, वासेट्ट, वदेसि" ? “निय्यन्तीति, भो गोतम, वदामि"। "निय्यन्तीति, वासेट्ठ, वदेसि' ? “निय्यन्ती''ति, भो गोतम, वदामि” । "किं पन, वासेठ्ठ, अत्थि कोचि तेविज्जानं ब्राह्मणानं एकब्राह्मणोपि, येन ब्रह्मा सक्खिदिट्ठो"ति ? “नो हिदं, भो गोतम'। “किं पन, वासेठ्ठ, अत्थि कोचि तेविज्जानं ब्राह्मणानं एकाचरियोपि, येन ब्रह्मा सक्खिदिट्ठो"ति ? “नो हिदं, भो गोतम'। "किं पन, वासेट्ठ, अत्थि कोचि तेविज्जानं ब्राह्मणानं एकाचरियपाचरियोपि, येन ब्रह्मा सक्खिदिट्ठो"ति ? "नो हिदं, भो गोतम' । "किं पन, वासेट्ट, अत्थि कोचि तेविज्जानं ब्राह्मणानं याव सत्तमा आचरियामहयुगा येन ब्रह्मा सक्खिदिट्ठो"ति ? “नो हिदं, भो गोतम" । ५२६. “किं पन, वासेट्ठ, येपि तेविज्जानं ब्राह्मणानं पुब्बका इसयो मन्तानं कत्तारो मन्तानं पवत्तारो, येसमिदं एतरहि तेविज्जा ब्राह्मणा पोराणं मन्तपदं गीतं पवुत्तं समिहितं, तदनुगायन्ति, तदनुभासन्ति, भासितमनुभासन्ति, वाचितमनुवाचेन्ति, सेय्यथिदं - अट्ठको वामको वामदेवो वेस्सामित्तो यमतग्गि अङ्गीरसो भारद्वाजो वासेट्ठो कस्सपो भगु । तेपि एवमाहंसु - ‘मयमेतं जानाम, मयमेतं पस्साम, यत्थ वा ब्रह्मा, येन वा ब्रह्मा, यहिं वा ब्रह्मा' "ति ? “नो हिदं, भो गोतम"। ५२७. "इति किर, वासेट्ठ, नस्थि कोचि तेविज्जानं ब्राह्मणानं एकब्राह्मणोपि, येन ब्रह्मा सक्खिदिट्ठो । नत्थि कोचि तेविज्जानं ब्राह्मणानं एकाचरियोपि, येन ब्रह्मा 216 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy