SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ (१.११.४८७-४८९) ११. केवट्टसुत्तं १९९ अभिनीहरति अभिनिन्नामेति । सो एवं पजानाति- “अयं खो मे कायो रूप चातुमहाभूतिको मातापेत्तिकसम्भवो ओदनकुम्मासूपचयो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मोः इदञ्च पन मे विज्ञाणं एत्थ सितं एत्थ पटिबद्ध"न्ति ।... इदम्पि वुच्चति, केवट्ट, अनुसासनीपाटिहारियं ।... विमुत्तस्मिं विमुत्तमिति आणं होति। "खीणा जाति, वुसित ब्रह्मचरियं कतं करणीयं, नापरं इत्थत्तायाति पजानाति"...पे०... इदम्पि वुच्चति, केवट्ट, अनुसासनीपाटिहारियं। “इमानि खो, केवट्ट, तीणि पाटिहारियानि मया सयं अभिज्ञा सच्छिकत्वा पवेदितानि'। भूतनिरोधेसकभिक्खुवत्थु ४८७. “भूतपुब्बं, केवट्ट, इमस्मि व भिक्खुसङ्घ अञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि -- “कत्थ नु खो इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू'ति ? ४८८. “अथ खो सो, केवट्ट, भिक्खु तथारूपं समाधिं समापज्जि, यथासमाहिते चित्ते देवयानियो मग्गो पातुरहोसि । अथ खो सो, केवट्ट, भिक्खु येन चातुमहाराजिका देवा तेनुपसङ्कमि; उपसङ्कमित्वा चातुमहाराजिके देवे एतदवोच - “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधात वायोधातू'ति ? ___“एवं वुत्ते, केवट्ट, चातुमहाराजिका देवा तं भिक्खं एतदवोचुं- "मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातूति । अत्थि खो, भिक्खु, चत्तारो महाराजानो अम्हेहि अभिक्कन्ततरा च पणीततरा च । ते खो एतं जानेय्युं, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू'ति । ४८९. “अथ खो सो, केवट्ट, भिक्खु येन चत्तारो महाराजानो तेनुपसङ्कमि; उपसङ्कमित्वा चत्तारो महाराजे एतदवोच – “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता 199 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy