SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति ? एवं वुत्ते, केवट्ट, चत्तारो महाराजानो तं भिक्खु एतदवोचुं- “मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु, आपोधातु जोधा वायोधाति । अत्थि खो, भिक्खु, तावतिंसा नाम देवा अम्हे अभि च पणीततरा च । ते खो एतं जानेय्युं, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति । २०० ४९०. " अथ खो सो, केवट्ट, भिक्खु येन तावतिंसा देवा तेनुपसङ्कमि; उपसङ्कमित्वा तावतिंसे देवे एतदवोच - “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति ? एवं वुत्ते, केवट्ट, तावतिंसा देवा तं भिक्खु एतदवोचुं- “मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातूति । अत्थि खो, भिक्खु, सक्को नाम देवानमिन्दो अम्हेहि भ पणीततरो च । सो खो एतं जानेय्य, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति । ४९१. “अथ खो सो, केवट्ट, भिक्खु येन सक्को देवानमिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा सक्कं देवानमिन्दं एतदवोच - “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू ' 'ति ? एवं वुत्ते, केवट्ट, सक्को देवानमिन्दो तं भिक्खु एतदवोच - " अहम्पि खो, भिक्खु, न जानामि, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु (१.११.४९०-४९२) जोधातु वायोधातूति । अत्थि खो, भिक्खु, यामा नाम देवा... पे०... सुयामो नाम देवपुत्तो... तुसिता नाम देवा... सन्तुस्सितो नाम देवपुत्तो... निम्मानरती नाम देवा.... सुनिम्मितो नाम देवपुत्तो... परनिम्मितवसवत्ती नाम देवा... वसवत्ती नाम देवपुत्तो अम्हेहि अभिक्कन्ततरो च पणीततरो च । सो खो एतं जानेय्य, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति । ४९२. " अथ खो सो, केवट्ट, भिक्खु येन वसवत्ती देवपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा वसवत्तिं देवपुत्तं एतदवोच - “कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं - पथवीधातु आपोधातु तेजोधातु वायोधातू 'ति ? एवं Jain Education International 200 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy