SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ १९८ दीघनिकायो-१ (१.११.४८६-४८६) वदेय्या'"ति ? “वदेय्य, भन्ते''ति । "इमं खो अहं, केवट्ट, आदेसनापाटिहारिये आदीनवं सम्पस्समानो आदेसनापाटिहारियेन अट्टीयामि हरायामि जिगुच्छामि' | अनुसासनीपाटिहारियं ४८६. “कतमञ्च, केवट्ट, अनुसासनीपाटिहारियं ? इध, केवट्ट, भिक्खु एवमनुसासति - “एवं वितक्केथ, मा एवं वितक्कयित्थ, एवं मनसिकरोथ, मा एवं मनसाकत्थ, इदं पजहथ, इदं उपसम्पज्ज विहरथा''ति । इदं वुच्चति, केवट्ट, अनुसासनीपाटिहारियं । “पुन चपरं, केवट्ट, इध तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो...पे०... (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्बं)। एवं खो, केवट्ट, भिक्खु सीलसम्पन्नो होति। ___ “कथञ्च, केवट्ट, भिक्खु सतिसम्पजओन समन्नागतो होति ? इध, केवट्ट, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिजिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। एवं खो, केवट्ट, भिक्खु सतिसम्पजञ्जन समन्त्रागतो होति।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति ।... पठमं झानं उपसम्पज्ज विहरति । इदम्पि वुच्चति, केवट्ट, अनुसासनीपाटिहारियं...पे०... दुतियं झानं... "पुन चपरं, केवट्ट, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति- 'उपेक्खको सतिमा सुखविहारी'ति, ततियं झानं उपसम्पज्ज विहरति । __ “पुन चपरं, केवट्ट, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति । इदम्पि वुच्चति, केवट्ट, अनुसासनीपाटिहारियं । आणदस्सनाय चित्तं 198 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy