________________
(१.१०.४७५-४७६)
१०. सुभसुत्तं
१९१
“सेय्यथापि, माणव, दक्खो कुम्भकारो वा कुम्भकारन्तेवासी वा सुपरिकम्मकताय मत्तिकाय यञदेव भाजनविकति आकङ्घय्य, तं तदेव करेय्य अभिनिप्फादेय्य । सेय्यथा वा पन, माणव, दक्खो दन्तकारो वा दन्तकारन्तेवासी वा सपरिकम्मकतस्मिं दन्तस्मिं यञ्जदेव दन्तविकतिं आकखेय्य, तं तदेव करेय्य अभिनिप्फादेय्य । सेय्यथा वा पन, माणव, दक्खो सुवण्णकारो वा सुवण्णकारन्तेवासी वा सुपरिकम्मकतस्मिं सुवण्णस्मिं यञदेव सुवण्णविकतिं आकर्केय्य, तं तदेव करेय्य अभिनिष्फादेय्य । एवमेव खो, माणव, भिक्खु...पे०... यम्पि माणव भिक्खु एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते इद्धिविधाय चित्तं अभिनीहरति अभिनिन्नामेति । सो अनेकविहितं इद्धिविधं पच्चनुभोति । एकोपि हुत्वा बहुधा होति ...पे०... याव ब्रह्मलोकापि कायेन वसं वत्तेति । इदम्पिस्स होति पाय ।
४७५. “सो एवं समाहिते चित्ते...पे०... आनेञ्जप्पत्ते दिब्बाय सोतधातुया चित्तं अभिनीहरति अभिनिन्नामेति । सो दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च ये दूरे सन्तिके च । सेय्यथापि, माणव, पुरिसो अद्धानमग्गप्पटिपन्नो । 'सो सुणेय्य भेरिसद्दम्पि मुदिङ्गसद्दम्पि सङ्खपणवदिन्दिमसद्दम्पि । तस्स एवमस्स - भेरिसद्दो इतिपि मुदिङ्गसद्दो इतिपि सङ्खपणवदिन्दिमसद्दो इतिपि । एवमेव खो, माणव, भिक्खु...पे०... । यम्पि माणव, भिक्खु एवं समाहिते चित्ते...पे०... आनेञ्जप्पत्ते दिब्बाय सोतधातुया चित्तं अभिनीहरति अभिनिन्नामेति । सो दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणाति दिब्बे च मानुसे च ये दूरे सन्तिके च । इदम्पिस्स होति पञाय ।
४७६. “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते चेतोपरियजाणाय चित्तं अभिनीहरति अभिनिन्नामेति । सो परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानाति, सरागं वा चित्तं सरागं चित्तन्ति पजानाति, वीतरागं वा चित्तं वीतरागं चित्तन्ति पजानाति, सदोसं वा चित्तं सदोसं चित्तन्ति पजानाति, वीतदोसं वा चित्तं वीतदोसं चित्तन्ति पजानाति, समोहं वा चित्तं समोहं चित्तन्ति पजानाति, वीतमोहं वा चित्तं वीतमोहं चित्तन्ति पजानाति, सङित्तं वा चित्तं सङित्तं चित्तन्ति पजानाति, विक्खित्तं वा चित्तं विक्खित्तं चित्तन्ति पजानाति, महग्गतं वा चित्तं महग्गतं चित्तन्ति पजानाति, अमहग्गतं वा चित्तं अमहग्गतं चित्तन्ति पजानाति, सउत्तरं वा चित्तं सउत्तरं चित्तन्ति पजानाति, अनुत्तरं वा चित्तं अनुत्तरं
191
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org