SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १९० दीघनिकायो-१ चातुमहाभूतिको मातापेत्तिकसम्भवो ओदनकुम्मासूपचयो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो । इदञ्च पन मे विञ्ञाणं एत्थ सितं एत्थ पटिबद्ध "न्ति । " यम्पि, माणव, भिक्खु एवं समाहिते चित्ते... पे०... आनेञ्जप्पत्ते आणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति। सो एवं पजानाति ... पे०... एत्थ पटिबद्ध "न्ति; इदम्पिस्स होति पञ्ञाय । ४७३. “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते मनोमयं कायं अभिनिम्मानाय चित्तं अभिनीहर अभिनिन्नामेति । सो इमम्हा काया अञ्ञ कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्चङ्गिं अहीनिन्द्रियं । (१.१०.४७३-४७४) “सेय्यथापि, माणव, पुरिसो मुञ्जम्हा ईसिकं पवाहेय्य । तस्स एवमस्स - " अयं मुञ्जो अयं ईसिका; अञ्ञो मुञ्जो अञ्ञा ईसिका; मुञ्जम्हा त्वेव ईसिका पवाळ्हा "ति । सेय्यथा वा पन, माणव, पुरिसो असिं कोसिया पवाहेय्य । तस्स एवमस्स “अयं असि, अयं कोसि; अञ्ञो असि, अञ्ञा कोसि; कोसिया त्वेव असि पवाहो 'ति । सेय्यथा वा पन, माणव, पुरिसो अहिं करण्डा उद्धरेय्य । तस्स एवमस्स 'अयं अहि, अयं करण्डो; अञ्ञो अहि, अञ्ञो करण्डो; करण्डा त्वेव अहि उभतो 'ति । एवमेव खो, माणव, भिक्खु... पे०... यम्पि, माणव, भिक्खु एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते मनोमयं कायं अभिनिम्मानाय चित्तं अभिनीहरति अभिनिन्नामेति... पे०... । इदम्पिस्स होति पञ्ञाय । Jain Education International ४७४. “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्पनिये ठिते आनेञ्जप्पत्ते इद्धिविधाय चित्तं अभिनीहरति अभिनिन्नामेति । सो अनेकविहितं इद्विविधं पच्चनुभोति । एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा को होति । आविभावं तिरोभावं तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथापि आकासे । पथवियापि उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके । उदकेप अभिज्जमाने गच्छति सेय्यथापि पथवियं । आकासेपि पल्लङ्केन कमति सेय्यथापि पक्खी सकुणो । इमेपि चन्दिमसूरिये एवं महिद्धिके एवं महानुभावे पाणिना परामसति परिमज्जति । याव ब्रह्मलोकापि कायेन वसं वत्तेति । 190 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy