SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ १९२ दीघनिकायो-१ चित्तन्ति पजानाति, समाहितं वा चित्तं समाहितं चित्तन्ति पजानाति, असमाहितं वा चित्तं असमाहितं चित्तन्ति पजानाति, विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानाति, अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाति । "सेय्यथापि, माणव, इत्थी वा पुरिसो वा दहरो युवा मण्डनजातिको आदासे वा परिसुद्धे परियोदाते अच्छे वा उदकपत्ते सकं मुखनिमित्तं पच्चवेक्खमानो सकणिकं वा सकणिकन्ति जानेय्य, अकणिकं वा अकणिकन्ति जानेय्य । एवमेव खो, माणव, भिक्खु... पे०... । यम्पि, माणव, भिक्खु एवं समाहिते... पे०... आनेञ्जप्पत्ते चेतोपरित्राणाय चित्तं अभिनीहरति अभिनिन्नामेति । सो परसत्तानं पुरपुग्गलानं चेतसा चेतो परिच्च पजानाति, सरागं वा चित्तं सरागं चित्तन्ति पजानाति ... पे०... अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानाति । इदम्पिस्स होति पञ्ञाय । (१.१०.४७७-४७७) ४७७. " सो एवं समाहिते चित्ते... पे०... आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतित्राणाय चित्तं अभिनीहरति अभिनिन्नामेति । सो अनेकविहितं पुब्बेनिवासं अनुसरति । सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे - “अमुत्रासि एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो । सो ततो चुतो अमुत्र उदपादि; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो; सो ततो चुतो इधूपपन्नो 'ति । इति साकारं सउद्देसं अनेक विहितं पुब्बेनिवासं अनुसरति । Jain Education International "सेय्यथापि, माणव, पुरिसो सकम्हा गामा अञ्जं गामं गच्छेय्य; तम्हापि गामा अञ्ञ गामं गच्छेय्य; सो तम्हा गामा सकंयेव गामं पच्चागच्छेय्य । तस्स एवमस्स"अहं खो सकम्हा गामा अमुं गामं अगच्छिं, तत्र एवं अट्ठासिं एवं निसीदिं एवं अभासिं एवं तुही अहोसिं । सो तम्हापि गामा अमुं गामं गच्छिं, तत्रापि एवं अट्ठासिं एवं निसीदिं एवं अभासि एवं तुम्ही अहोसिं । सोम्हि तम्हा गामा सकंयेव गामं पच्चागतो 'ति । एवमेव खो, माणव, भिक्खु... पे०... यम्पि, माणव, भिक्खु एवं समाहिते चित्ते... पे०... आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतित्राणाय चित्तं अभिनीहर 192 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy