SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (१.१०.४७२-४७२) १०. सुभसुत्तं १८९ अहोसि, यत्थ च इमं जनतं समादपेसि निवेसेसि पतिढापेसि । अत्थि चेवेत्थ उत्तरिकरणीय"न्ति । "अच्छरियं, भो आनन्द, अब्भुतं, भो आनन्द ! सो चायं, भो आनन्द, अरियो समाधिक्खन्धो परिपुण्णो, नो अपरिपुण्णो। एवं परिपुण्णं चाहं, भो आनन्द, अरियं समाधिक्खन्धं इतो बहिद्धा अञ्जेसु समणब्राह्मणेसु न समनुपस्सामि । एवं परिपुण्णञ्च, भो आनन्द, अरियं समाधिक्खन्धं इतो बहिद्धा अछे समणब्राह्मणा अत्तनि समनुपस्सेय्युं, ते तावतकेनेव अत्तमना अस्सु - ‘अलमेत्तावता, कतमेत्तावता, अनुप्पत्तो नो सामञ्जत्थो, नत्थि नो किञ्चि उत्तरिकरणीय'न्ति । अथ च पन भवं आनन्दो एवमाह - ‘अस्थि चेवेत्थ उत्तरिकरणीय' "न्ति । पञ्जाक्खन्धो ४७२. "कतमो पन सो, भो आनन्द, अरियो पञआक्खन्धो, यस्स भो भवं गोतमो वण्णवादी अहोसि, यत्थ च इमं जनतं समादपेसि निवेसेसि पतिट्ठापेसी''ति ? । 'सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते जाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति। सो एवं पजानाति- “अयं खो मे कायो रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो ओदनकुम्मासूपचयो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो; इदञ्च पन मे विज्ञाणं एत्थ सितं एत्थ पटिबद्ध"न्ति। "सेय्यथापि, माणव, मणि वेळुरियो सुभो जातिमा अटुंसो सुपरिकम्मकतो अच्छो विप्पसन्नो अनाविलो सब्बाकारसम्पन्नो । तत्रास्स सुत्तं आवुतं नीलं वा पीतं वा लोहितं वा ओदातं वा पण्डुसुत्तं वा । तमेनं चक्खुमा पुरिसो हत्थे करित्वा पच्चवेक्खेय्य - "अयं खो मणि वेळुरियो सुभो जातिमा अटुंसो सुपरिकम्मकतो अच्छो विप्पसन्नो अनाविलो सब्बाकारसम्पन्नो। तत्रिदं सुत्तं आवुतं नीलं वा पीतं वा लोहितं वा ओदातं वा पण्ड्सत्तं वा"ति। एवमेव खो, माणव. भिक्ख एवं समाहिते चित्ते परिसद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति । सो एवं पजानाति – “अयं खो मे कायो रूपी 189 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy