SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ (१.९.४३८-४३९) ९. पोट्टपादसुत्तं १७७ ४३८. “सचे तं, चित्त, एवं पुच्छेय्यु- “अहोसि त्वं अतीतमद्धानं, न त्वं नाहोसि; भविस्ससि त्वं अनागतमद्धानं, न त्वं न भविस्ससि; अत्थि त्वं एतरहि, न त्वं नत्थी''ति, एवं पुट्ठो त्वं, चित्त, किन्ति ब्याकरेय्यासी''ति ? “सचे मं, भन्ते, एवं पुच्छेय्युं - "अहोसि त्वं अतीतमद्धानं, न त्वं न अहोसि; भविस्ससि त्वं अनागतमद्धानं, न त्वं न भविस्ससि; अस्थि त्वं एतरहि, न त्वं नत्थी''ति । एवं पुट्ठो अहं, भन्ते, एवं ब्याकरेय्यं - "अहोसाहं अतीतमद्धानं, नाहं न अहोसि; भविस्सामहं अनागतमद्धानं, नाहं न भविस्सामि; अत्थाहं एतरहि, नाहं नत्थी''ति । एवं पुट्ठो अहं, भन्ते, एवं ब्याकरेय्य"न्ति । __ “सचे पन तं, चित्त, एवं पुच्छेय्यु- “यो ते अहोसि अतीतो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अनागतो, मोघो पच्चुप्पन्नो ? यो ते भविस्सति अनागतो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो पच्चुप्पन्नो ? यो ते एतरहि पच्चुप्पन्नो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो अनागतोति । एवं पुट्ठो त्वं, चित्त, किन्ति ब्याकरेय्यासी"ति ? "सचे पन मं, भन्ते, एवं पुच्छेय्युं- “यो ते अहोसि अतीतो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अनागतो, मोघो पच्चुप्पन्नो । यो ते भविस्सति अनागतो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो पच्चुप्पन्नो । यो ते एतरहि पच्चुप्पन्नो अत्तपटिलाभो, सोव ते अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो अनागतो''ति । एवं पुट्ठो अहं, भन्ते, एवं ब्याकरेय्यं - "यो मे अहोसि अतीतो अत्तपटिलाभो, सोव मे अत्तपटिलाभो तस्मिं समये सच्चो अहोसि, मोघो अनागतो, मोघो पच्चुप्पन्नो। यो मे भविस्सति अनागतो अत्तपटिलाभो, सोव मे अत्तपटिलाभो तस्मिं समये सच्चो भविस्सति, मोघो अतीतो, मोघो पच्चुप्पन्नो। यो मे एतरहि पच्चुप्पन्नो अत्तपटिलाभो, सोव मे अत्तपटिलाभो सच्चो, मोघो अतीतो, मोघो अनागतो''ति । एवं पुट्ठो अहं, भन्ते, एवं ब्याकरेय्य''न्ति । ४३९. “एवमेव खो, चित्त, यस्मिं समये ओळारिको अत्तपटिलाभो होति, नेव तस्मिं समये मनोमयो अत्तपटिलाभोति सझं गच्छति, न अरूपो अत्तपटिलाभोति सङ्ख गच्छति । ओळारिको अत्तपटिलाभो त्वेव तस्मिं समये सङ्ख गच्छति । यस्मिं, चित्त, समये मनोमयो अत्तपटिलाभो होति...पे०... यस्मिं, चित्त, समये अरूपो अत्तपटिलाभो होति, 177 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy