SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १७८ दीघनिकायो-१ (१.९.४४०-४४२) नेव तस्मिं समये ओळारिको अत्तपटिलाभोति सङ्गं गच्छति, न मनोमयो अत्तपटिलाभोति सङ्कं गच्छति; अरूपो अत्तपटिलाभो त्वेव तस्मिं समये सङ्कं गच्छति । ४४०. “सेय्यथापि, चित्त, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो। यस्मिं समये खीरं होति, नेव तस्मिं समये दधीति सङ्ख गच्छति, न नवनीतन्ति सङ्कं गच्छति, न सप्पीति सङ्कं गच्छति, न सप्पिमण्डोति सङ्ख गच्छति; खीरं त्वेव तस्मिं समये सङ्कं गच्छति । यस्मिं समये दधि होति...पे०... नवनीतं होति... सप्पि होति... सप्पिमण्डो होति, नेव तस्मिं समये खीरन्ति सङ्कं गच्छति, न दधीति सङ्गं गच्छति, न नवनीतन्ति सङ्कं गच्छति, न सप्पीति सङ्कं गच्छति; सप्पिमण्डो त्वेव तस्मिं समये सङ्कं गच्छति । एवमेव खो, चित्त, यस्मिं समये ओळारिको अत्तपटिलाभो होति...पे०... यस्मिं, चित्त, समये मनोमयो अत्तपटिलाभो होति...पे०... यस्मिं, चित्त, समये अरूपो अत्तपटिलाभो होति, नेव तस्मिं समये ओळारिको अत्तपटिलाभोति सङ्घ गच्छति, न मनोमयो अत्तपटिलाभोति सङ्कं गच्छति; अरूपो अत्तपटिलाभो त्वेव तस्मिं समये सङ्कं गच्छति । इमा खो चित्त, लोकसमजा लोकनिरुत्तियो लोकवोहारा लोकपञ्जत्तियो, याहि तथागतो वोहरति अपरामसन्ति । ४४१. एवं वुत्ते, पोट्ठपादो परिब्बाजको भगवन्तं एतदवोच- "अभिक्कन्तं, भन्ते ! अभिक्कन्तं, भन्ते, सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळहस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – 'चक्खुमन्तो रूपानि दक्खन्तीति । एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो । एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च । उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत''न्ति । चित्तहत्थिसारिपुत्तउपसम्पदा ४४२. चित्तो पन हत्थिसारिपुत्तो भगवन्तं एतदवोच – “अभिक्कन्तं, भन्ते; अभिक्कन्तं, भन्ते ! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळहस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य - 'चक्खुमन्तो रूपानि दक्खन्तीति । एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो । एसाहं, भन्ते, 178 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy