SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १७६ दीघनिकायो-१ (१.९.४३६-४३७) ४३६. “एवमेव खो, पोट्ठपाद, परे चे अम्हे एवं पुच्छेय्यु - “कतमो पन सो, आवुसो, ओळारिको अत्तपटिलाभो...पे०... कतमो पन सो, आवुसो, मनोमयो अत्तपटिलाभो...पे०... कतमो पन सो, आवुसो, अरूपो अत्तपटिलाभो, यस्स तुम्हे पहानाय धम्मं देसेथ, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञापारिपूरिं वेपुल्लत्तञ्च दिवेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा''ति, तेसं मयं एवं पुट्ठा एवं ब्याकरेय्याम - “अयं वा सो, आवुसो, अरूपो अत्तपटिलाभो, यस्स मयं पहानाय धम्म देसेम, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञापारिपूरि वेपुल्लत्तञ्च दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा''ति । "तं किं मञ्जसि, पोट्ठपाद, ननु एवं सन्ते सप्पाटिहीरकतं भासितं सम्पज्जती"ति ? “अद्धा खो, भन्ते, एवं सन्ते सप्पाटिहीरकतं भासितं सम्पज्जती"ति । ४३७. एवं वृत्ते चित्तो हत्थिसारिपत्तो भगवन्तं एतदवोच- "यस्मिं, भन्ते, समये ओळारिको अत्तपटिलाभो होति, मोघस्स तस्मिं समये मनोमयो. अत्तपटिलाभो होति, मोघो अरूपो अत्तपटिलाभो होति; ओळारिको वास्स अत्तपटिलाभो तस्मिं समये सच्चो होति । यस्मिं, भन्ते, समये मनोमयो अत्तपटिलाभो होति, मोघस्स तस्मिं समये ओळारिको अत्तपटिलाभो होति. मोघो अरूपो अत्तपटिलाभो होति. मनोमयो अत्तपटिलाभो तस्मिं समये सच्चो होति । यस्मिं, भन्ते, समये अरूपो अत्तपटिलाभो होति, मोघस्स तस्मिं समये ओळारिको अत्तपटिलाभो होति, मोघो मनोमयो अत्तपटिलाभो होति; अरूपो वास्स अत्तपटिलाभो तस्मिं समये सच्चो होती"ति । वास्स "यस्मिं, चित्त, समये ओळारिको अत्तपटिलाभो होति, नेव तस्मिं समये मनोमयो अत्तपटिलाभोति सङ्कं गच्छति, न अरूपो अत्तपटिलाभोति सङ्कं गच्छति; ओळारिको अत्तपटिलाभोत्वेव तस्मिं समये सङ्कं गच्छति। यस्मिं, चित्त, समये मनोमयो अत्तपटिलाभो होति, नेव तस्मिं समये ओळारिको अत्तपटिलाभोति सङ्ख गच्छति, न अरूपो अत्तपटिलाभोति सझं गच्छति; मनोमयो अत्तपटिलाभोत्वेव तस्मिं समये सङ्ख गच्छति । यस्मिं, चित्त, समये अरूपो अत्तपटिलाभो होति, नेव तस्मिं समये ओळारिको अत्तपटिलाभोति सङ्कं गच्छति, न मनोमयो अत्तपटिलाभोति सङ्कं गच्छति; अरूपो अत्तपटिलाभोत्वेव तस्मिं समये सङ्कं गच्छति । 176 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy