SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (१.९.४३४-४३५) ९. पोट्ठपादसुत्तं १७५ धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पापारिपूरिं वेपुल्लत्तञ्च दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा"ति? तेसं मयं एवं पुठ्ठा एवं ब्याकरेय्याम – “अयं वा सो, आवुसो, मनोमयो अत्तपटिलाभो यस्स मयं पहानाय धम्म देसेम, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पापारिपूरिं वेपुल्लत्तञ्च दिद्वैव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा''ति । ४३४. “परे चे, पोट्ठपाद, अम्हे एवं पुच्छेय्युं - “कतमो पन सो, आवुसो, अरूपो अत्तपटिलाभो, यस्स तुम्हे पहानाय धम्मं देसेथ, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञापारिपूरि वेपुल्लत्तञ्च दिढेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा''ति, तेसं मयं एवं पुट्ठा एवं ब्याकरेय्याम – “अयं वा सो, आवुसो, अरूपो अत्तपटिलाभो यस्स मयं पहानाय धम्म देसेम, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञापारिपूरि वेपुल्लत्तञ्च दिढेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा''ति । "तं किं मञ्जसि, पोट्टपाद, ननु एवं सन्ते सप्पाटिहीरकतं भासितं सम्पज्जती"ति ? “अद्धा खो, भन्ते, एवं सन्ते सप्पाटिहीरकतं भासितं सम्पज्जतीति । ४३५. “सेय्यथापि, पोट्टपाद, पुरिसो निस्सेणिं करेय्य पासादस्स आरोहणाय तस्सेव पासादस्स हेट्ठा । तमेनं एवं वदेय्युं- “अम्भो पुरिस, यस्स त्वं पासादस्स आरोहणाय निस्सेणिं करोसि, जानासि तं पासादं, पुरत्थिमाय वा दिसाय दक्खिणाय वा दिसाय पच्छिमाय वा दिसाय उत्तराय वा दिसाय उच्चो वा नीचो वा मज्झिमो वाति ? सो एवं वदेय्य -- “अयं वा सो, आवुसो, पासादो, यस्साहं आरोहणाय निस्सेणिं करोमि, तस्सेव पासादस्स हेट्ठा'ति । "तं किं मञ्जसि, पोट्टपाद, ननु एवं सन्ते तस्स पुरिसस्स सप्पाटिहीरकतं भासितं सम्पज्जती''ति ? “अद्धा खो, भन्ते, एवं सन्ते तस्स पुरिसस्स सप्पाटिहीरकतं भासितं सम्पज्जती"ति । 175 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy