SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ १७४ दीघनिकायो-१ विहरिस्सथा "ति । सिया खो पन ते, पोट्ठपाद, "संकिलेसिका धम्मा एवमस्स पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञ सच्छिकत्वा उपसम्पज्ज विहरिस्सति, दुक्खो च खो विहारो "ति, न खो पतं, पोट्टपाद, एवं दट्ठब्बं । संकिलेसिका चेव धम्मा पहीयिस्सन्ति, वोदानिया च धम्मा अभिवड्डिस्सन्ति, पञ्ञपारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, पामुज्जं चेव भविस्सति पीति च पस्सद्धि च सति च सम्पजञ्ञञ्च सुखो च विहारो । - ४३१. “अरूपस्सपि खो अहं, पोट्ठपाद, अत्तपटिलाभस्स पहानाय धम्मं देसेमि - " यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा”ति । सिया खो पन ते, पोट्ठपाद, एवमस्स - “संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, दुक्खो च खो विहारो "ति, न खो पनेतं, पोट्टपाद, एवं दट्ठब्बं । संकिलेसिका चेव धम्मा पहीयिस्सन्ति, वोदानिया च धम्मा अभिवड्डिस्सन्ति, पञ्ञपारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, पामुज्जं चेव भविस्सति पीति च पस्सद्धि च सति च सम्पजञ्ञञ्च सुखो च विहारो । Jain Education International (१.९.४३१-४३३) - ४३२. “परे चे पोट्ठपाद, अम्हे एवं पुच्छेय्युं - “ कतमो पन सो, आवुसो, ओळारिको अत्तपटिलाभो, यस्स तुम्हे पहानाय धम्मं देसेथ, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा"ति, तेसं मयं एवं पुट्ठा एवं ब्याकरेय्याम - "अयं वा सो, आवुसो, ओळारिको अत्तपटिलाभो, यस्स मयं पहानाय धम्मं देसेम, यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञ्ञापारिपूरिं वेपुल्लत्तञ्च दिट्ठेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा "ति । " ४३३. “ परे चे पोट्ठपाद, अम्हे एवं पुच्छेय्युं - “ कतमो पन सो, आवुसो, मनोमयो अत्तपटिलाभो, यस्स तुम्हे पहानाय धम्मं देसेथ, यथापटिपन्नानं वो संकिलेसिका 174 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy