SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (१.९.४२८-४३०) ९. पोट्ठपादसुत्तं १७३ उजुप्पटिपन्नात्थ, मारिसा, एकन्तसुखस्स लोकस्स सच्छिकिरियाय; मयम्पि हि, मारिसा, एवं पटिपन्ना एकन्तसुखं लोकं उपपन्ना''ति ? इति पुट्ठा “नो''ति वदन्ति । "तं किं मञ्जसि, पोट्ठपाद, ननु एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जती"ति ? “अद्धा खो, भन्ते, एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जती''ति । तयो अत्तपटिलाभा ४२८. “तयो खो मे, पोट्ठपाद, अत्तपटिलाभा- ओळारिको अत्तपटिलाभो, मनोमयो अत्तपटिलाभो, अरूपो अत्तपटिलाभो। कतमो च, पोट्ठपाद, ओळारिको अत्तपटिलाभो ? रूपी चातुमहाभूतिको कबळीकाराहारभक्खो, अयं ओळारिको अत्तपटिलाभो। कतमो मनोमयो अत्तपटिलाभो ? रूपी मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो, अयं मनोमयो अत्तपटिलाभो । कतमो अरूपो अत्तपटिलाभो ? अरूपी सामयो, अयं अरूपो अत्तपटिलाभो । ४२९. “ओळारिकस्सपि खो अहं, पोट्ठपाद, अत्तपटिलाभस्स पहानाय धम्म देसेमि- “यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञापारिपूरिं वेपुल्लत्तञ्च दिढेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा"ति | सिया खो पन ते, पोट्ठपाद, एवमस्स – “संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञापारिपूरिं वेपुल्लत्तञ्च दिढेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, दुक्खो च खो विहारो''ति, न खो पनेतं, पोट्टपाद, एवं दट्टब् । संकिलेसिका चेव धम्मा पहीयिस्सन्ति, वोदानिया च धम्मा अभिवडिस्सन्ति, पापारिपूरि वेपुल्लत्तञ्च दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, पामुज्जं चेव भविस्सति पीति च पस्सद्धि च सति च सम्पजञञ्च सुखो च विहारो। ४३०. "मनोमयस्सपि खो अहं, पोठ्ठपाद, अत्तपटिलाभस्स पहानाय धम्मं देसेमि“यथापटिपन्नानं वो संकिलेसिका धम्मा पहीयिस्सन्ति, वोदानिया धम्मा अभिवड्डिस्सन्ति, पञापारिपूरिं वेपुल्लत्तञ्च दिवेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज्ज 173 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy