SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १७२ दीघनिकायो-१ (१.९.४२७-४२७) भासितं सम्पज्जतीति ? “अद्धा खो, भन्ते, एवं सन्ते तेसं समणब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जती''ति । ४२७. “सेय्यथापि, पोट्टपाद, पुरिसो चातुमहापथे निस्सेणिं करेय्य पासादस्स आरोहणाय | तमेनं एवं वदेय्यु - “अम्भो पुरिस, यस्स त्वं पासादस्स आरोहणाय निस्सेणिं करोसि, जानासि तं पासादं पुरथिमाय वा दिसाय दक्खिणाय वा दिसाय पच्छिमाय वा दिसाय उत्तराय वा दिसाय उच्चो वा नीचो वा मज्झिमो वा'ति ? इति पुट्ठो “नो''ति वदेय्य । तमेनं एवं वदेय्युं- “अम्भो पुरिस, यं त्वं न जानासि न पस्ससि, तस्स त्वं पासादस्स आरोहणाय निस्सेणिं करोसी"ति ? इति पुट्ठो “आमा''ति वदेय्य । "तं किं मञ्जसि, पोट्ठपाद, ननु एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती''ति ? “अद्धा खो, भन्ते, एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती"ति। "एवमेव खो, पोट्ठपाद, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो - “एकन्तसुखी अत्ता होति अरोगो परं मरणा'ति । त्याहं उपसङ्कमित्वा एवं वदामि"सच्चं किर तुम्हे आयस्मन्तो एवंवादिनो एवंदिट्ठिनो- एकन्तसुखी अत्ता होति अरोगो परं मरणा''ति? ते चे मे एवं पुट्ठा “आमा''ति पटिजानन्ति । त्याहं एवं वदामि“अपि पन तुम्हे आयस्मन्तो एकन्तसुखं लोकं जानं पस्सं विहरथा''ति ? इति पुट्ठा "नो'"ति वदन्ति । "त्याहं एवं वदामि -- “अपि पन तुम्हे आयस्मन्तो एकं वा रत्तिं एकं वा दिवसं उपटुं वा रत्तिं उपहुं वा दिवसं एकन्तसुखि अत्तानं सञ्जानाथा"ति? इति पुट्ठा "नो"ति वदन्ति । त्याहं एवं वदामि – “अपि पन तुम्हे आयस्मन्तो जानाथ अयं मग्गो अयं पटिपदा एकन्तसुखस्स लोकस्स सच्छिकिरियाया''ति ? इति पुट्ठा “नो''ति वदन्ति । "त्याहं एवं वदामि- “अपि पन तुम्हे आयस्मन्तो या ता देवता एकन्तसुखं लोकं उपपन्ना' तासं देवतानं भासमानानं सदं सुणाथ, सुप्पटिपन्नात्थ, मारिसा, 172 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy