SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १४८ दीघनिकायो-१ (१.८.३८७-३९०) कण्हसङ्खाता । समणो गोतमो इमे धम्मे अनवसेसं पहाय वत्तति, यं वा पन भोन्तो परे गणाचरिया'ति ? इतिह, कस्सप, विजू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता अम्हेव तत्थ येभुय्येन पसंसेय्युं । ३८७. “अपरम्प नो, कस्सप, विजू समनुयुञ्जन्तं समनुगाहन्तं समनुभासन्तं सत्थारा वा सत्थारं सङ्घन वा सङ्घ - 'ये इमेसं भवतं धम्मा कुसला कुसलसङ्घाता, अनवज्जा अनवज्जसङ्घाता, सेवितब्बा सेवितब्बसङ्घाता, अलमरिया अलमरियसङ्घाता, सुक्का सुक्कसङ्घाता | को इमे धम्मे अनवसेसं समादाय वत्तति, समणो वा गोतमो, परे वा पन भोन्तो गणाचरिया' "ति ? ___३८८. "ठानं खो पनेतं, कस्सप, विज्जति, यं विजू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता एवं वदेय्यु - 'ये इमेसं भवतं धम्मा कुसला कुसलसङ्खाता, अनवज्जा अनवज्जसङ्घाता, सेवितब्बा सेवितब्बसङ्घाता, अलमरिया अलमरियसङ्घाता, सुक्का सुक्कसङ्खाता । समणो गोतमो इमे धम्मे अनवसेसं समादाय वत्तति, यं वा पन भोन्तो परे गणाचरिया'ति । इतिह, कस्सप, विजू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता अम्हेव तत्थ येभुय्येन पसंसेय्युं । ३८९. “अपरम्प नो, कस्सप, विजू समनुयुजन्तं समनुगाहन्तं समनुभासन्तं सत्थारा वा सत्थारं सङ्घन वा सङ्घ- 'ये इमेसं भवतं धम्मा अकुसला अकुसलसङ्घाता, सावज्जा सावज्जसङ्घाता, असेवितब्बा असेवितब्बसाता, न अलमरिया न अलमरियसङ्घाता, कण्हा कण्हसङ्घाता। को इमे धम्मे अनवसेसं पहाय वत्तति, गोतमसावकसङ्घो वा, परे वा पन भोन्तो गणाचरियसावकसङ्घाति ? ३९०. "ठानं खो पनेतं, कस्सप, विज्जति, यं विजू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता एवं वदेय्युं - 'ये इमेसं भवतं धम्मा अकुसला अकुसलसङ्घाता, सावज्जा सावज्जसङ्घाता, असेवितब्बा असेवितब्बसङ्घाता, न अलमरिया न अलमरियसङ्घाता, कण्हा कण्हसङ्खाता | गोतमसावकसङ्घो इमे धम्मे अनवसेसं पहाय वत्तति, यं वा पन भोन्तो परे गणाचरियसावकसङ्घाति । इतिह, कस्सप, विजू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता अम्हेव तत्थ येभुय्येन पसंसेय्युं । 148 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy