SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (१.८.३८४-३८६) ८. महासीहनादसुत्तं १४७ विनिपातं निरयं उपपन्नं । इध पनाहं, कस्सप, एकच्चं तपस्सिं अप्पदुक्खविहारिं पस्सामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्नं । योहं, कस्सप, इमेसं तपस्सीनं एवं आगतिञ्च गतिञ्च चुतिञ्च उपपत्तिञ्च यथाभूतं पजानामि, सोहं किं सब तपं गरहिस्सामि, सब्बं वा तपस्सिं लूखाजीविं एकसेन उपक्कोसिस्सामि उपवदिस्सामि ? ३८४. “सन्ति, कस्सप, एके समणब्राह्मणा पण्डिता निपुणा कतपरप्पवादा वालवेधिरूपा। ते भिन्दन्ता मञ चरन्ति पञागतेन दिट्ठिगतानि । तेहिपि मे सद्धिं एकच्चेसु ठानेसु समेति, एकच्चेसु ठानेसु न समेति । यं ते एकच्चं वदन्ति “साधू''ति, मयम्पि तं एकच्चं वदेम “साधू''ति । यं ते एकच्चं वदन्ति “न साधू''ति, मयम्पि तं एकच्चं वदेम “न साधू''ति । यं ते एकच्चं वदन्ति “साधू"ति, मयं तं एकच्चं वदेम "न साधू"ति | यं ते एकच्चं वदन्ति “न साधू''ति, मयं तं एकच्चं वदेम “साधू"ति । ___ "यं मयं एकच्चं वदेम “साधू''ति, परेपि तं एकच्चं वदन्ति “साधू''ति । यं मयं एकच्चं वदेम “न साधू''ति, परेपि तं एकच्चं वदन्ति “न साधू''ति । यं मयं एकच्चं वदेम “न साधू''ति, परे तं एकच्चं वदन्ति “साधू''ति । यं मयं एकच्चं वदेम "साधू''ति, परे तं एकच्चं वदन्ति “न साधू'ति ।। समनुयुजापनकथा ३८५. “त्याहं उपसङ्कमित्वा एवं वदामि - येसु नो, आवुसो, ठानेसु न समेति, तिद्वन्तु तानि ठानानि । येसु ठानेसु समेति, तत्थ विजू समनुयुञ्जन्तं समनुगाहन्तं समनुभासन्तं सत्थारा वा सत्थारं सङ्घन वा सङ्घ - 'ये इमेसं भवतं धम्मा अकुसला अकुसलसङ्खाता, सावज्जा सावज्जसङ्खाता, असेवितब्बा असेवितब्बसङ्खाता, न अलमरिया न अलमरियसङ्खाता, कण्हा कण्हसङ्खाता । को इमे धम्मे अनवसेसं पहाय वत्तति, समणो वा गोतमो, परे वा पन भोन्तो गणाचरिया'ति ? ३८६. “ठानं खो पनेतं, कस्सप, विज्जति, यं विझू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता एवं वदेय्युं - 'ये इमेसं भवतं धम्मा अकुसला अकुसलसङ्घाता, सावज्जा सावज्जसङ्खाता, असेवितब्बा असेवितब्बसङ्घाता, न अलमरिया न अलमरियसङ्घाता, कण्हा 147 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy