SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ (१.८.३९१-३९४) ८. महासीहनादसुत्तं १४९ ३९१. “अपरम्प नो, कस्सप, विजू समनुयुञ्जन्तं समनुगाहन्तं समनुभासन्तं सत्थारा वा सत्थारं सङ्घन वा सर्छ । 'ये इमेसं भवतं धम्मा कुसला कुसलसङ्घाता, अनवज्जा अनवज्जसङ्घाता, सेवितब्बा सेवितब्बसङ्खाता, अलमरिया अलमरियसङ्घाता, सुक्का सुक्कसङ्खाता । को इमे धम्मे अनवसेसं समादाय वत्तति, गोतमसावकसङ्घो वा, परे वा पन भोन्तो गणाचरियसावकसङ्घाति ? ___३९२. “ठानं खो पनेतं, कस्सप, विज्जति, यं विजू समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता एवं वदेय्युं- 'ये इमेसं भवतं धम्मा कुसला कुसलसङ्घाता, अनवज्जा अनवज्जसङ्खाता, सेवितब्बा सेवितब्बसङ्घाता, अलमरिया अलमरियसङ्घाता, सुक्का सुक्कसङ्खाता । गोतमसावकसङ्घो इमे धम्मे अनवसेसं समादाय वत्तति, यं वा पन भोन्तो परे गणाचरियसावकसङ्घा'ति । इतिह, कस्सप, विज्ञे समनुयुञ्जन्ता समनुगाहन्ता समनुभासन्ता अम्हेव तत्थ येभुय्येन पसंसेय्युं । अरियो अटुङ्गिको मग्गो ३९३. “अत्थि, कस्सप, मग्गो अत्थि पटिपदा, यथापटिपन्नो सामंयेव अस्सति सामं दक्खति- “समणोव गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी''ति । कतमो च, कस्सप, मग्गो, कतमा च पटिपदा, यथापटिपन्नो सामयेव अस्सति सामं दक्खति – “समणोव गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी''ति ? अयमेव अरियो अट्ठङ्गिको मग्गो । सेय्यथिदं - सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि । अयं खो, कस्सप, मग्गो, अयं पटिपदा, यथापटिपन्नो सामंयेव अस्सति सामं दक्खति “समणोव गोतमो कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी''ति । तपोपक्कमकथा ३९४. एवं वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – “इमेपि खो, आवुसो गोतम, तपोपक्कमा एतेसं समणब्राह्मणानं सामञ्जससाता च ब्रह्मज्ञसङ्खाता च । 149 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy