SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १४२ दीघनिकायो-१ Jain Education International पजानाति, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति । तस्स एवं जानतो एवं परसतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति । विमुत्तस्मिं विमुत्तमिति त्राणं होति । " खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया" ति पजानाति । यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय - "तं जीवं तं सरीर "न्ति वा " अञ्ञ जीवं अञ्ञं सरीर”न्ति वाति ? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति न कल्लं तस्सेतं वचनाय - "तं जीवं तं सरीर "न्ति वा " अञ्ञ जीवं अञ्ञ सरीर "न्ति वाति । अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि । अथ च पनाहं न वदामि - "तं जीवं तं सरीर "न्ति वा “ अञ्ञ जीवं अञ्ञ सरीर"न्ति वाति । इदमवोच भगवा । अत्तमनो ओट्ठद्धो लिच्छवी भगवतो भासितं अभिनन्दीति । " महालिसुत्तं निट्ठितं छटुं । 142 (१.६.३७७-३७७) For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy