SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ७. जालियसुत्तं द्वेब्बजितवत्थु ३७८. एवं मे सुतं एकं समयं भगवा कोसम्बियं विहरति घोसितारामे । तेन खो पन समयेन द्वे पब्बजिता - मुण्डियो च परिब्बाजको जालियो च दारुपत्तिकन्तेवासी येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठेसु । एकमन्तं ठिता खो ते द्वे पब्बजिता भगवन्तं एतदवोचुं - “किं नु खो, आवुसो गोतम, तं जीवं तं सरीरं, उदाहु अञ्ञ जीवं अञ्ञ सरीर "न्ति ? ३७९. " तेन हावुसो, सुणाथ साधुकं मनसि करोथ; भासिस्सामी 'ति । “एवमावुसो”ति खो ते द्वे पब्बजिता भगवतो पच्चस्सोसुं । भगवा एतदवोच - “इधावुसो, तथागतो लोके उप्पज्जति अरहं, सम्मासम्बुद्धी... पे०... ( यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्बं) । एवं खो, आवुसो, भिक्खु सीलसम्पन्नो होति । "कथञ्च, आवुसो, भिक्खु सतिसम्पजञेन समन्नागतो होत इध, आवुसो, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गठिते निसिने सुत्ते जागरिते भासिते तुम्हीभावे सम्पजानकारी होति । एवं खो, आवुसो, भिक्खु सतिसम्पज्ञेन समन्नागतो होति ।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति । ... पठमं झानं उपसम्पज्ज विहरति । यो खो, आवुसो, भिक्खु एवं जानाति एवं Jain Education International 143 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy