SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (१.६.३७७-३७७) ६. महालिसुत्तं १४१ अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि । अथ च पनाहं न वदामि - “तं जीवं तं सरीर''न्ति वा “अखं जीवं अञ्चं सरीर'"न्ति वा...पे०... दुतियं झानं ।... "पुन चपरं, आवुसो, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति- “उपेक्खको सतिमा सुखविहारी"ति, ततियं झानं उपसम्पज्ज विहरति ।... _ “पुन चपरं, आवुसो, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति । यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय - "तं जीवं तं सरीर''न्ति वा “अचं जीवं अनं सरीर''न्ति वाति ? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं तस्सेतं वचनाय - "तं जीवं तं सरीर'"न्ति वा “अनं जीवं अजं सरीर"न्ति वाति । अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि । अथ च पनाहं न वदामि - "तं जीवं तं सरीर''न्ति वा “अझं जीवं अझं सरीर"न्ति वा ।... “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति । यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय – “तं जीवं तं सरीर''न्ति वा “अझं जीवं अझं सरीर''न्ति वाति ? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं तस्सेतं वचनाय - "तं जीवं तं सरीरन्ति वा “अनं जीवं अनं सरीर'"न्ति वाति । अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि । अथ च पनाहं न वदामि- “तं जीवं तं सरीर''न्ति वा “अझं जीवं अनं सरीर''न्ति वा । "सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयाणाय चित्तं अभिनीहरति अभिनिन्नामेति। सो इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति; इमे आसवाति यथाभूतं पजानाति, अयं आसवसमुदयोति यथाभूतं पजानाति, अयं आसवनिरोधोति यथाभूतं 141 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy