SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १४० दीघनिकायो-१ (१.६.३७५-३७७) ___ ३७५. “कतमो पन, भन्ते, मग्गो कतमा पटिपदा एतेसं धम्मानं सच्छिकिरियाया'ति ? “अयमेव अरियो अटुङ्गिको मग्गो। सेय्यथिदं- सम्मादिढि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि। अयं खो, महालि, मग्गो अयं पटिपदा एतेसं धम्मानं सच्छिकिरियाय । ढेपब्बजितवत्थु __ ३७६. “एकमिदाहं, महालि, समयं कोसम्बियं विहरामि घोसितारामे । अथ खो द्वे पब्बजिता -- मुण्डियो च परिब्बाजको जालियो च दारुपत्तिकन्तेवासी येनाहं तेनुपसङ्कमिंसु । उपसङ्कमित्वा मया सद्धिं सम्मोदिंसु । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अटुंसु । एकमन्तं ठिता खो ते द्वे पब्बजिता मं एतदवोचुं - 'किं नु खो, आवुसो गोतम, तं जीवं तं सरीरं, उदाहु अझं जीवं अजं सरीरन्ति ? ३७७. तेन हावुसो, सुणाथ साधुकं मनसि करोथ भासिस्सामीति । “एवमावुसो''ति खो ते द्वे पब्बजिता मम पच्चस्सोसुं। अहं एतदवोचं- इधावुसो तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो...पे०... (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्ब)। एवं खो, आवुसो, भिक्खु सीलसम्पन्नो होति ।। “कथञ्च, आवुसो, भिक्खु सतिसम्पजओन समन्नागतो होति ? इध, आवुसो, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। एवं खो, आवुसो, भिक्खु सतिसम्पजज्ञेन समन्नागतो होति।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति ।... पठमं झानं उपसम्पज्ज विहरति । यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय - "तं जीवं तं सरीर''न्ति वा “अचं जीवं अजं सरीर"न्ति वाति ? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं तस्सेतं वचनाय - "तं जीवं तं सरीर''न्ति वा, “अञ्चं जीवं अनं सरीर''न्ति वाति । 140 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy