SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ (१.५.३५६-३५८) ५. कूटदन्तत्तं एवमेव कूटदन्तस्स ब्राह्मणस्स तस्मिञ्ञेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि - “यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म "न्ति । ३५६. अथ खो कूटदन्तो ब्राह्मणो दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळहधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – “अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घना "ति । अधिवासेसि भगवा तुम्हीभावेन । ३५७. अथ खो कूटदन्तो ब्राह्मणो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । अथ खो कूटदन्तो ब्राह्मणो तस्सा रत्तिया अच्चयेन सके यञ्ञवाटे पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि - "कालो, भो गोतम; निट्ठितं भत्तन्ति । १३३ ३५८. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घन येन कूटदन्तस्स ब्राह्मणस्स यञ्ञवाटो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि । Jain Education International अथ खो कूटदन्तो ब्राह्मणो बुद्धप्पमुखं भिक्खुस पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवासि । अथ खो कूटदन्तो ब्राह्मणो भगवन्तं भुत्ताविं ओनीतपत्तपाणि अञ्ञतरं नीचं आसनं गत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो कूटदन्तं ब्राह्मणं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामीति । कूटदन्तसुत्तं निट्ठितं पञ्चमं । 133 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy