SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १३२ दीघनिकायो-१ (१.५.३५४-३५५) कम्मनिये ठिते आनेजप्पत्ते आसवानं खयत्राणाय चित्तं अभिनीहरति अभिनिन्नामेति। सो इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति; इमे आसवाति यथाभूतं पजानाति, अयं आसवसमुदयोति यथाभूतं पजानाति, अयं आसवनिरोधोति यथाभूतं पजानाति, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति। तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति। विमुत्तस्मिं विमुत्तमिति आणं होति। “खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया"ति पजानाति । अयम्पि खो, ब्राह्मण, यो पुरिमेहि यजेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो च । इमाय च, ब्राह्मण, यञ्जसम्पदाय अञा यञ्जसम्पदा उत्तरितरा वा पणीततरा वा नत्थी''ति । कूटदन्तउपासकत्तपटिवेदना ३५४. एवं वुत्ते, कूटदन्तो ब्राह्मणो भगवन्तं एतदवोच – “अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम ! सेय्यथापि भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळहस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य 'चक्खुमन्तो रूपानि दक्खन्ती'ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो । एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च । उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतं । एसाहं भो गोतम सत्त च उसभसतानि सत्त च वच्छतरसतानि सत्त च वच्छतरीसतानि सत्त च अजसतानि सत्त च उरब्भसतानि मुञ्चामि, जीवितं देमि, हरितानि चेव तिणानि खादन्तु, सीतानि च पानीयानि पिवन्तु, सीतो च नेसं वातो उपवायतू'ति । सोतापत्तिफलसच्छिकिरिया ३५५. अथ खो भगवा कूटदन्तस्स ब्राह्मणस्स अनुपुब्बिं कथं कथेसि, सेय्यथिदं, दानकथं सीलकथं सग्गकथं; कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि । यदा भगवा अासि कूटदन्तं ब्राह्मणं कल्लचित्तं मुद्रचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि- दुक्खं समुदयं निरोधं मग्गं। सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, 132 Jain Education International Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy