________________
६. महालिसुत्तं
ब्राह्मणदूतवत्थु ३५९. एवं मे सुतं - एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं । तेन खो पन समयेन सम्बहुला कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता वेसालियं पटिवसन्ति केनचिदेव करणीयेन । अस्सोसुं खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता- “समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो वेसालियं विहरति महावने कूटागारसालायं । तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो- 'इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा' । सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिजा सच्छिकत्वा पवेदेति । सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति । साधु खो पन तथारूपानं अरहतं दस्सनं होती"ति ।
३६०. अथ खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता येन महावनं कूटागारसाला तेनुपसङ्कमिंसु । तेन खो पन समयेन आयस्मा नागितो भगवतो उपट्ठाको होति । अथ खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता येनायस्मा नागितो तेनुपसङ्कमिंसु । उपसङ्कमित्वा आयस्मन्तं नागितं एतदवोचुं- "कहं नु खो, भो नागित, एतरहि सो भवं गोतमो विहरति ? दस्सनकामा हि मयं तं भवन्तं गोतम"न्ति । "अकालो खो, आवुसो, भगवन्तं दस्सनाय, पटिसल्लीनो भगवा"ति । अथ खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता तत्थेव एकमन्तं निसीदिंसु- “दिस्वाव मयं तं भवन्तं गोतमं गमिस्सामा''ति ।
134
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org