SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ (१.५.३५३-३५३) ५. कूटदन्तसुत्तं १३१ च सरणगमनेहि इमेहि च सिक्खापदेहि अप्पतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा"ति ? "इध, ब्राह्मण, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो...पे०... (यथा १९०२१२ अनुच्छेदेसु, एवं वित्थारेतब्ब)। एवं खो, ब्राह्मण, भिक्खु सीलसम्पन्नो होति । "कथञ्च, ब्राह्मण, भिक्खु सतिसम्पाञ्जेन समन्नागतो होति ? इध, ब्राह्मण, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति । एवं खो, ब्राह्मण, भिक्खु सतिसम्पजओन समन्नागतो होति।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति ।... पठमं झानं उपसम्पज्ज विहरति । अयं खो, ब्राह्मण, यो पुरिमेहि यजेहि अप्पढ़तरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो च। ...पे०... दुतियं झानं... । "पुन चपरं, ब्राह्मण, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति- “उपेक्खको सतिमा सुखविहारी"ति, ततियं झानं उपसम्पज्ज विहरति ।... "पुन चपरं, ब्राह्मण, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अस्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति । अयम्पि खो, ब्राह्मण, यो पुरिमेहि यजेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चाति । “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते जाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति । अयम्पि खो, ब्राह्मण, यो पुरिमेहि यजेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो च ।... "सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते 131 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy