SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १३० दीघनिकायो-१ (१.५.३५३-३५३) “अस्थि खो, ब्राह्मण, अञो यो इमाय च तिविधाय यञसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयझेन इमिना च विहारदानेन इमेहि च सरणगमनेहि अप्पठ्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा'ति । "कतमो पन सो, भो गोतम, यो इमाय च तिविधाय यञ्जसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयझेन इमिना च विहारदानेन इमेहि च सरणगमनेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा''ति? “यो खो, ब्राह्मण, पसन्नचित्तो सिक्खापदानि समादियति- पाणातिपाता वेरमणिं, अदिन्नादाना वेरमणिं, कामेसुमिच्छाचारा वेरमणिं, मुसावादा वेरमणिं, सुरामेरयमज्जपमादट्ठाना वेरमणिं । अयं खो, ब्राह्मण, यो इमाय च तिविधाय यञ्जसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयओन इमिना च विहारदानेन इमेहि च सरणगमनेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा''ति । ३५३. “अत्थि पन, भो गोतम, अञ्जो यो इमाय च तिविधाय यञ्जसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयझेन इमिना च विहारदानेन इमेहि च सरणगमनेहि इमेहि च सिक्खापदेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा"ति ? “अत्थि खो, ब्राह्मण, अञ्जो यो इमाय च तिविधाय यञ्जसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयञ्जेन इमिना च विहारदानेन इमेहि च सरणगमनेहि इमेहि च सिक्खापदेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा''ति । __“कतमो पन सो, भो गोतम, यज्ञो इमाय च तिविधाय यञसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयञ्जन इमिना च विहारदानेन इमेहि 130 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy