SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (१.५.३५१-३५२) ५. कूटदन्तसुत्तं १२९ “कतमो पन सो, भो गोतम, यो इमाय च तिविधाय यञसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयब्रेन अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा''ति ? “यो खो, ब्राह्मण, चातुद्दिसं सङ्घ उद्दिस्स विहारं करोति, अयं खो, ब्राह्मण, यज्ञो इमाय च तिविधाय यञ्जसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयञ्जन अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा"ति । ___ ३५१. “अत्थि पन, भो गोतम, अञ्जो यो इमाय च तिविधाय यञसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयञ्जन इमिना च विहारदानेन अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा"ति ? “अत्थि खो, ब्राह्मण, अञ्जो यो इमाय च तिविधाय यञ्जसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयझेन इमिना च विहारदानेन अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा"ति । "कतमो पन सो, भो गोतम, यज्ञो इमाय च तिविधाय यझसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयञ्जेन इमिना च विहारदानेन अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा"ति ? “यो खो, ब्राह्मण, पसन्नचित्तो बुद्धं सरणं गच्छति, धम्मं सरणं गच्छति, सङ्घ सरणं गच्छति; अयं खो, ब्राह्मण, यो इमाय च तिविधाय यज्ञसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलय न इमिना च विहारदानेन अप्पट्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा"ति । ___३५२. “अस्थि पन, भो गोतम, अञ्जो यो इमाय च तिविधाय यञ्जसम्पदाय सोळसपरिक्खाराय इमिना च निच्चदानेन अनुकुलयझेन इमिना च विहारदानेन इमेहि च सरणगमनेहि अप्पठ्ठतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा''ति ? 129 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy