SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ (१.३.२८१-२८१) ३. अम्बट्ठसुत्तं “पुन चपरं, अम्बठ्ठ, इधेकच्चो समणो वा ब्राह्मणो वा इमञ्चेव अनुत्तरं विज्जाचरणसम्पदं अनभिसम्भुणमानो पवत्तफलभोजनतञ्च अनभिसम्भुणमानो कन्दमूलफलभोजनतञ्च अनभिसम्भुणमानो गामसामन्तं वा निगमसामन्तं वा अग्यागारं करित्वा अग्गिं परिचरन्तो अच्छति । सो अञदत्थु विज्जाचरणसम्पन्नस्सेव परिचारको सम्पज्जति । इमाय खो, अम्बठ्ठ, अनुत्तराय विज्जाचरणसम्पदाय इदं ततियं अपायमुखं भवति । “पुन चपरं, अम्बठ्ठ, इधेकच्चो समणो वा ब्राह्मणो वा इमं चेव अनुत्तरं विज्जाचरणसम्पदं अनभिसम्भुणमानोपवत्तफलभोजनतञ्च अनभिसम्भुणमानो कन्दमूलफलभोजनतञ्च अनभिसम्भुणमानो अग्गिपारिचरियञ्च अनभिसम्भुणमानो चातुमहापथे चतुद्वारं अगारं करित्वा अच्छति- “यो इमाहि चतूहि दिसाहि आगमिस्सति समणो वा, ब्राह्मणो वा, तमहं यथासत्ति यथाबलं पटिपूजेस्सामी''ति । सो अञदत्थु विज्जाचरणसम्पन्नस्सेव परिचारको सम्पज्जति । इमाय खो, अम्बट्ट, अनुत्तराय विज्जाचरणसम्पदाय इदं चतुत्थं अपायमुखं भवति । इमाय खो, अम्बट्ट, अनुत्तराय विज्जाचरणसम्पदाय इमानि चत्तारि अपायमुखानि भवन्ति । २८१. "तं किं मञ्जसि, अम्बट्ट, अपिनु त्वं इमाय अनुत्तराय विज्जाचरणसम्पदाय सन्दिस्ससि साचरियको"ति ? “नो हिदं, भो गोतम" | "कोचाहं, भो गोतम, साचरियको, का च अनुत्तरा विज्जाचरणसम्पदा ? आरकाहं, भो गोतम, अनुत्तराय विज्जाचरणसम्पदाय साचरियको"ति | "तं किं मञ्जसि, अम्बट्ट, अपिनु त्वं इमञ्चेव अनुत्तरं विज्जाचरणसम्पदं अनभिसम्भुणमानो खारिविधमादाय अरञ्जवनमज्झोगाहसि साचरियको - पवत्तफलभोजनो भविस्सामी''ति ? “नो हिदं, भो गोतम' | "तं किं मसि, अम्बट्ठ, अपिनु त्वं इमञ्चेव अनुत्तरं विज्जाचरणसम्पदं अनभिसम्भुणमानो पवत्तफलभोजनतञ्च अनभिसम्भुणमानो कुदालपिटकं आदाय अरञ्जवनमज्झोगाहसि साचरियको- कन्दमूलफलभोजनो भविस्सामी"ति ? “नो हिदं, भो गोतम"। 89 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy