SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.३.२८२-२८४) __"तं किं मञ्जसि, अम्बठ्ठ, अपिनु त्वं इमञ्चेव अनुत्तरं विज्जाचरणसम्पदं अनभिसम्भुणमानो पवत्तफलभोजनतञ्च अनभिसम्भुणमानो कन्दमूलफलभोजनतञ्च अनभिसम्भणमानो गामसामन्तं वा निगमसामन्तं वा अग्यागारं करित्वा अग्गिं परिचरन्तो अच्छसि साचरियको"ति ? “नो हिदं, भो गोतम"। "तं किं मासि, अम्बट्ठ, अपिनु त्वं इमञ्चेव अनुत्तरं विज्जाचरणसम्पदं अनभिसम्भुणमानो पवत्तफलभोजनतञ्च अनभिसम्भुणमानो कन्दमूलफलभोजनतञ्च अनभिसम्भुणमानो अग्गिपारिचरियञ्च अनभिसम्भुणमानो चातुमहापथे चतुद्वारं अगारं करित्वा अच्छसि साचरियको - यो इमाहि चतूहि दिसाहि आगमिस्सति समणो वा ब्राह्मणो वा, तं मयं यथासत्ति यथाबलं पटिपूजेस्सामा ति ? “नो हिदं, भो गोतम" | २८२. “इति खो, अम्बठ्ठ, इमाय चेव त्वं अनुत्तराय विज्जाचरणसम्पदाय परिहीनो साचरियको। ये चिमे अनुत्तराय विज्जाचरणसम्पदाय चत्तारि अपायमुखानि भवन्ति, ततो च त्वं परिहीनो साचरियको । भासिता खो पन ते एसा अम्बट्ठ आचरियेन ब्राह्मणेन पोक्खरसातिना वाचा - "के च मुण्डका समणका इब्भा कण्हा बन्धुपादापच्चा, का च तेविज्जानं ब्राह्मणानं साकच्छा''ति अत्तना आपायिकोपि अपरिपूरमानो। पस्स अम्बठ्ठ, याव अपरद्धञ्च ते इदं आचरियस्स ब्राह्मणस्स पोक्खरसातिस्स। पुब्बकइसिभावानुयोगो २८३. "ब्राह्मणो खो पन, अम्बठ्ठ, पोक्खरसाति रञो पसेनदिस्स कोसलस्स दत्तिकं भुञ्जति । तस्स राजा पसेनदि कोसलो सम्मुखीभावम्पि न ददाति । यदापि तेन मन्तेति, तिरोदुस्सन्तेन मन्तेति । यस्स खो पन, अम्बठ्ठ, धम्मिकं पयातं भिक्खं पटिग्गण्हेय्य, कथं तस्स राजा पसेनदि कोसलो सम्मुखीभावम्पि न ददेय्य | पस्स, अम्बठ्ठ, याव अपरद्धञ्च ते इदं आचरियस्स ब्राह्मणस्स पोक्खरसातिस्स । २८४. "तं किं मञ्जसि, अम्बठ्ठ, इध राजा पसेनदि कोसलो हत्थिगीवाय वा निसिन्नो अस्सपिढे वा निसिन्नो रथूपत्थरे वा ठितो उग्गेहि वा राज हि वा किञ्चिदेव मन्तनं मन्तेय्य । सो तम्हा पदेसा अपक्कम्म एकमन्तं तिढेय्य । अथ आगच्छेय्य सुद्दो 90 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy