SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ८८ दीघनिकायो-१ (१.३.२८०-२८०) “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयत्राणाय चित्तं अभिनीहरति अभिनित्रामेति। सो इदं दुक्खन्ति यथाभूतं पजानाति, अयं दुक्खसमुदयोति यथाभूतं पजानाति, अयं दुक्खनिरोधोति यथाभूतं पजानाति, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पजानाति; इमे आसवाति यथाभूतं पजानाति, अयं आसवसमुदयोति यथाभूतं पजानाति, अयं आसवनिरोधोति यथाभूतं पजानाति, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति। विमुत्तस्मिं विमुत्तमिति आणं होति। “खीणा जाति, बुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया"ति पजानाति, इदम्पिस्स होति विज्जाय । अयं खो सा, अम्बठ्ठ, विज्जा। ___ अयं वुच्चति, अम्बट्ठ, भिक्खु “विज्जासम्पन्नो” इतिपि, “चरणसम्पन्नो” इतिपि, “विज्जाचरणसम्पन्नो' इतिपि। इमाय च अम्ब? विज्जासम्पदाय चरणसम्पदाय च अज्ञा विज्जासम्पदा च चरणसम्पदा च उत्तरितरा वा पणीततरा वा नत्थि। चतुअपायमुखं २८०. “इमाय खो, अम्बठ्ठ, अनुत्तराय विज्जाचरणसम्पदाय चत्तारि अपायमुखानि भवन्ति । कतमानि चत्तारि? इध, अम्बट्ट, एकच्चो समणो वा ब्राह्मणो वा इम व अनुत्तरं विज्जाचरणसम्पदं अनभिसम्भुणमानो खारिविधमादाय अरञायतनं अज्झोगाहति -- “पवत्तफलभोजनो भविस्सामी''ति । सो अञदत्थु विज्जाचरणसम्पन्नस्सेव परिचारको सम्पज्जति । इमाय खो, अम्बठ्ठ, अनुत्तराय विज्जाचरणसम्पदाय इदं पठमं अपायमुखं भवति । "पुन चपरं, अम्बठ्ठ, इधेकच्चो समणो वा ब्राह्मणो वा इमञ्चेव अनुत्तरं विज्जाचरणसम्पदं अनभिसम्भुणमानो पवत्तफलभोजनतञ्च अनभिसम्भुणमानो कुदालपिटकं आदाय अरञ्जवनं अज्झोगाहति -- “कन्दमूलफलभोजनो भविस्सामी''ति । सो अञदत्थु विज्जाचरणसम्पन्नस्सेव परिचारको सम्पज्जति । इमाय खो, अम्बठ्ठ, अनुत्तराय विज्जाचरणसम्पदाय इदं दुतियं अपायमुखं भवति । 88 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy