SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ( १.३.२७९-२७९) तेन सद्धापटिलाभेन समन्नागतो इति पटिसञ्चिक्खति... ( यथा १९१ आदयो अनुच्छेदा, एवं वित्थारेतब्बं) । ३. अम्बत्तं "कथञ्च, अम्बट्ट, भिक्खु सतिसम्पञ्ञेन समन्नागतो होति ? इध, अम्बट्ठ, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिने सुत्ते जागरिते भासिते तुम्हीभावे सम्पजानकारी होति । एवं खो अम्बट्ठ भिक्खु सतिसम्पन समन्नागतो होति ।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति । ... " सो विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि, सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति ... पे०... इदम्पिस्स होति चरणस्मिं । ८७ " पुन चपरं अम्बट्ट, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति ... पे०... इदम्पिस्स होति चरणस्मिं । 1 “पुन चपरं अम्बट्ट, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सोच सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति - “ उपेक्खको सतिमा सुखविहारी” ति, ततियं झानं उपसम्पज्ज विहरति ... पे० ... इदम्पिस्स होति चरणस्मिं । " पुन चपरं अम्बट्ट, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति ... पे०... इदम्पिस्स होति चरणस्मिं । इदं खो तं, अम्बट्ठ, चरणं । Jain Education International “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति । सो एवं पजानाति – “अयं खो मे कायो रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो ओदनकुम्मासूपचयो अनिच्चुच्छादनपरिमद्दन भेदनविद्धंसनधम्मो इदञ्च पन मे विञ्ञाणं एत्थ सितं एत्थ पटिबद्ध "न्ति, इदम्पिस्स होति विज्जाय ।... पे० ... 87 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy