SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ (१.३.२६३-२६५) ३. अम्बट्टसुत्तं पठमइब्भवादो २६३. "नो हिदं, भो गोतम । गच्छन्तो वा हि, भो गोतम, गच्छन्तेन ब्राह्मणो ब्राह्मणेन सद्धिं सल्लपितुमरहति, ठितो वा हि, भो गोतम ठितेन ब्राह्मणो ब्राह्मणेन सद्धिं सल्लपितुमरहति, निसिन्नो वा हि भो गोतम निसिन्नेन ब्राह्मणो ब्राह्मणेन सद्धिं सल्लपितुमरहति, सयानो वा हि भो गोतम सयानेन ब्राह्मणो ब्राह्मणेन सद्धिं सल्लपितुमरहति । ये च खो ते भो गोतम मुण्डका समणका इब्भा कण्हा बन्धुपादापच्चा, तेहिपि मे सद्धिं एवं कथासल्लापो होति, यथरिव भोता गोतमेना''ति | “अस्थिकवतो खो पन ते अम्बट्ठ, इधागमनं अहोसि, यायेव खो पनत्थाय आगच्छेय्याथ, तमेव अत्थं साधुकं मनसि करेय्याथ । अवुसितवायेव खो पन भो अयं अम्बट्ठो माणवो वुसितमानी किमञत्र असितत्ता''ति । __२६४. अथ खो अम्बट्ठो माणवो भगवता अवुसितवादेन वुच्चमानो कुपितो अनत्तमनो भगवन्तंयेव खंसेन्तो भगवन्तंयेव वम्भेन्तो भगवन्तंयेव उपवदमानो -- “समणो च मे, भो, गोतमो पापितो भविस्सती''ति भगवन्तं एतदवोच – “चण्डा, भो गोतम, सक्यजाति; फरुसा भो गोतम सक्यजाति; लहुसा भो गोतम सक्यजाति; भस्सा भो गोतम सक्यजाति; इब्भा सन्ता इब्भा समाना न ब्राह्मणे सक्करोन्ति, न ब्राह्मणे गरुं करोन्ति, न ब्राह्मणे मानेन्ति, न ब्राह्मणे पूजेन्ति, न ब्राह्मणे अपचायन्ति । तयिदं भो गोतम, नच्छन्नं, तयिदं नप्पतिरूपं, यदिमे सक्या इब्भा सन्ता इब्भा समाना न ब्राह्मणे सक्करोन्ति, न ब्राह्मणे गरुं करोन्ति, न ब्राह्मणे मानेन्ति, न ब्राह्मणे पूजेन्ति, न ब्राह्मणे अपचायन्ती''ति । इतिह अम्बठ्ठो माणवो इदं पठमं सक्येसु इब्भवादं निपातेसि | दुतियइब्भवादो २६५. “किं पन ते, अम्बठ्ठ, सक्या अपरद्ध"न्ति ? “एकमिदाहं, भो गोतम, समयं आचरियस्स ब्राह्मणस्स पोक्खरसातिस्स केनचिदेव करणीयेन कपिलवत्थु अगमासिं । येन सक्यानं सन्धागारं तेनुपसङ्कमि । तेन खो पन समयेन सम्बहुला सक्या चेव सक्यकुमारा च सन्धागारे उच्चेसु आसनेसु निसिन्ना होन्ति अञमधे अङ्गुलिपतोदकेहि सञ्जग्घन्ता संकीळन्ता, अञदत्थु मम व मछे अनुजग्घन्ता, न मं कोचि आसनेनपि निमन्तेसि । तयिदं भो गोतम नच्छन्नं, तयिदं नप्पतिरूपं, यदिमे सक्या इब्भा सन्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy