SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ७८ दीघनिकायो-१ (१.३.२५९-२६२) पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो। अहं खो पन, तात अम्बठ्ठ, मन्तानं दाता; त्वं मन्तानं पटिग्गहेता''ति । २५९. “एवं, भो"ति खो अम्बट्ठो माणवो ब्राह्मणस्स पोखरसातिस्स पटिस्सुत्वा उठायासना ब्राह्मणं पोक्खरसातिं अभिवादेत्वा पदक्खिणं कत्वा वळवारथमारुयह सम्बहुलेहि माणवकेहि सद्धिं येन इच्छानङ्गलवनसण्डो तेन पायासि । यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव आरामं पाविसि । तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति । अथ खो अम्बट्ठो माणवो येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच- "कहं न खो. भो, एतरहि सो भवं गोतमो विहरति ? तहि मयं भवन्तं गोतमं दस्सनाय इधूपसङ्कन्ता'ति । २६०. अथ खो तेसं भिक्खूनं एतदहोसि - “अयं खो अम्बट्ठो माणवो अभिजातकोलञो चेव अभिञातस्स च ब्राह्मणस्स पोक्खरसातिस्स अन्तेवासी । अगरु खो पन भगवतो एवरूपेहि कुलपुत्तेहि सद्धिं कथासल्लापो होती''ति । ते अम्बटुं माणवं एतदवोचुं- “एसो अम्बठ्ठ विहारो संवुतद्वारो, तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आळिन्दं पविसित्वा उक्कासित्वा अग्गळं आकोटेहि, विवरिस्सति ते भगवा द्वार"न्ति । २६१. अथ खो अम्बट्ठो माणवो येन सो विहारो संवुतद्वारो, तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आळिन्दं पविसित्वा उक्कासित्वा अग्गळं आकोटेसि। विवरि भगवा द्वारं । पाविसि अम्बट्ठो माणवो । माणवकापि पविसित्वा भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु । अम्बट्ठो पन माणवो चङ्कमन्तोपि निसिन्नेन भगवता कञ्चि कञ्चि कथं सारणीयं वीतिसारेति, ठितोपि निसिन्नेन भगवता किञ्चि किञ्चि कथं सारणीयं वीतिसारेति । २६२. अथ खो भगवा अम्बटुं माणवं एतदवोच - "एवं नु ते, अम्बट्ट, ब्राह्मणेहि वुद्धेहि महल्लकेहि आचरियपाचरियेहि सद्धिं कथासल्लापो होति, यथयिदं चरं तिटुं निसिन्नेन मया किञ्चि किञ्चि कथं सारणीयं वीतिसारेती"ति ? 78 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy