SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.३.२६६-२६७) इब्भा समाना न ब्राह्मणे सक्करोन्ति, न ब्राह्मणे गरुं करोन्ति, न ब्राह्मणे मानेन्ति, न ब्राह्मणे पूजेन्ति, न ब्राह्मणे अपचायन्तीति । इतिह अम्बठ्ठो माणवो इदं दुतियं सक्येसु इब्भवादं निपातेसि । ततियइब्भवादो २६६. “लटुकिकापि खो, अम्बट्ट, सकुणिका सके कुलावके कामलापिनी होति । सकं खो पनेतं अम्बठ्ठ सक्यानं यदिदं कपिलवत्थु, नारहतायस्मा अम्बठ्ठो इमाय अप्पमत्ताय अभिसज्जितु''न्ति । “चत्तारोमे, भो गोतम, वण्णा - खत्तिया ब्राह्मणा वेस्सा सुद्दा । इमेसहि, भो गोतम, चतुन्नं वण्णानं तयो वण्णा – खत्तिया च वेस्सा च सुद्दा च - अञदत्थु ब्राह्मणस्सेव परिचारका सम्पज्जन्ति । तयिदं, भो गोतम, नच्छन्नं, तयिदं नप्पतिरूपं, यदिमे सक्या इब्भा सन्ता इब्भा समाना न ब्राह्मणे सक्करोन्ति, न ब्राह्मणे गरुं करोन्ति, न ब्राह्मणे मानेन्ति, न ब्राह्मणे पूजेन्ति, न ब्राह्मणे अपचायन्ती''ति । इतिह अम्बठ्ठो माणवो इदं ततियं सक्येसु इब्भवादं निपातेसि । दासिपुत्तवादो २६७. अथ खो भगवतो एतदहोसि- “अतिबाळ्हं खो अयं अम्बट्ठो माणवो सक्येसु इब्भवादेन निम्मादेति, यंनूनाहं गोत्तं पुच्छेय्य"न्ति । अथ खो भगवा अम्बटुं माणवं एतदवोच – “कथं गोत्तोसि, अम्बट्ठा"ति ? “कण्हायनोहमस्मि, भो गोतमा'ति । पोराणं खो पन ते अम्बठ्ठ मातापेत्तिकं नामगोत्तं अनुस्सरतो अय्यपुत्ता सक्या भवन्ति; दासिपुत्तो त्वमसि सक्यानं । सक्या खो पन अम्बठ्ठ राजानं ओक्काकं पितामहं दहन्ति । "भूतपुब् अम्बट्ठ, राजा ओक्काको या सा महेसी पिया मनापा, तस्सा पुत्तस्स रज्जं परिणामेतुकामो जेट्टकुमारे रट्ठस्मा पब्बाजेसि- ओक्कामुखं करकण्डं हस्थिनिक सिनिसूरं । ते रट्ठस्मा पब्बाजिता हिमवन्तपस्से पोक्खरणिया तीरे महासाकसण्डो, तत्थ वासं कप्पेसुं। ते जातिसम्भेदभया सकाहि भगिनीहि सद्धिं संवासं कप्पेसुं । अथ खो, अम्बट्ठ, राजा ओक्काको अमच्चे पारिसज्जे आमन्तेसि - ‘कहं नु खो, भो, एतरहि कुमारा सम्मन्ती'ति ? 'अत्थि, देव, हिमवन्तपस्से पोक्खरणिया तीरे 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy